Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 10
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    उत्त॑रं रा॒ष्ट्रं प्र॒जयो॑त्त॒राव॑द्दि॒शामुदी॑ची कृणवन्नो॒ अग्र॑म्। पाङ्क्तं॒ छन्दः॒ पुरु॑षो बभूव॒ विश्वै॑र्विश्वा॒ङ्गैः स॒ह सं भ॑वेम ॥

    स्वर सहित पद पाठ

    उत्त॑रम् । रा॒ष्ट्रम् । प्र॒ऽजया॑ । उ॒त्त॒रऽव॑त् । दि॒शाम् । उदी॑ची । कृ॒ण॒व॒त् । न॒: । अग्र॑म् । पाङ्क्त॑म् । छन्द॑: । पुरु॑ष: । ब॒भू॒व॒ । विश्वै॑ । वि॒श्व॒ऽअ॒ङ्गै: । स॒ह । सम् । भ॒वे॒म॒ ॥३.१०॥


    स्वर रहित मन्त्र

    उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन्नो अग्रम्। पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥

    स्वर रहित पद पाठ

    उत्तरम् । राष्ट्रम् । प्रऽजया । उत्तरऽवत् । दिशाम् । उदीची । कृणवत् । न: । अग्रम् । पाङ्क्तम् । छन्द: । पुरुष: । बभूव । विश्वै । विश्वऽअङ्गै: । सह । सम् । भवेम ॥३.१०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 10

    भावार्थ -
    (उत्तरम् राष्ट्रम्) उत्तर राष्ट्र अर्थात् उत्कृष्ट राष्ट्र ही (प्रजया) उत्तम रीति से उत्पन्न होने वाली ‘प्र-जा’ से ही वह (उत्तरावत्) ‘उत्तरावत्’, उत्तम सम्पत्तिमान् है जिसको (उदीची दिशाम्) दिशाओं में उदीची = उत्तर दिशा अपने दृष्टान्त से (नः) हमारे लिये (अग्रम्) श्रेष्ठ (कृणवत्) बनाती है अर्थात् बतलाती है। उत्तम प्रजा किस प्रकार की होती है ? सो बतलाते हैं कि (पुरुषः) यह देहवासी पुरुष (पाङ्क्तं छन्दः) पञ्चाक्षरों से युक्त पंक्ति छन्द के समान पांच स्वतन्त्र प्राणों से युक्त (बभूव) रहता है। इसलिये हम लोग (विश्वैः) सब के सब (विश्वाङ्गैः) समस्त अङ्गों (सह) सहित (सं भवेम) प्रजारूप से उत्पन्न हो। अर्थात् विकृताङ्ग पुत्रों को न उत्पन्न करके सर्वाङ्ग सुन्दर पुत्रों को उत्पन्न करना यह उत्तम प्रजा प्राप्त करना और उत्तम राष्ट्र बनाना है। इसका उपदेश हमें उत्तर दिशा करती है।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top