Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 38
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    उपा॑स्तरी॒रक॑रो लो॒कमे॒तमु॒रुः प्र॑थता॒मस॑मः स्व॒र्गः। तस्मि॑ञ्छ्रयातै महि॒षः सु॑प॒र्णो दे॒वा ए॑नं दे॒वता॑भ्यः॒ प्र य॑च्छान् ॥

    स्वर सहित पद पाठ

    उप॑ । अ॒स्त॒री॒: । अक॑र: । लो॒कम् । ए॒तम् । उ॒रु: । प्र॒थ॒ता॒म् । अस॑म: । स्व॒:ऽग: । तस्मि॑न् । श्र॒या॒तै॒ । म॒हि॒ष: । सु॒ऽप॒र्ण: । दे॒वा: । ए॒न॒म् । दे॒वता॑भ्य: । प्र । य॒च्छा॒न् ॥३.३८॥


    स्वर रहित मन्त्र

    उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः। तस्मिञ्छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यच्छान् ॥

    स्वर रहित पद पाठ

    उप । अस्तरी: । अकर: । लोकम् । एतम् । उरु: । प्रथताम् । असम: । स्व:ऽग: । तस्मिन् । श्रयातै । महिष: । सुऽपर्ण: । देवा: । एनम् । देवताभ्य: । प्र । यच्छान् ॥३.३८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 38

    भावार्थ -
    हे राजन् ! तू (एतम्) इस (लोकम्) लोक को (अकरः) स्वयं उत्तम रूप से बनाता है और (उप अस्तरीः) स्वयं उसको फैलाता है। यह लोक (असमः स्वर्गः) जिसके समान दूसरा कोई नहीं ऐसा स्वर्ग, सुखमय स्थान (उरुः प्रथताम्) खूब बढ़े, और फैले, विस्तृत हो। (तस्मिन्) उस लोक में (सुपर्णः) उत्तम पालन और ज्ञान साधनों से सम्पन्न (महिषः) महान् शक्तिशाली राजा स्वयं (श्रयातै) विद्यमान है (एनं) उस लोक, राष्ट्र को (देवाः) विद्वान् ऐश्वर्यवान् लोग (देवताभ्यः) स्वयं देवता के समान पुरुषों के हाथ (प्र यच्छान्) सौंप देते हैं। परमात्मा के पक्ष में स्पष्ट है।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top