Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 49
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    प्रि॒यं प्रि॒याणां॑ कृणवाम॒ तम॒स्ते य॑न्तु यत॒मे द्वि॒षन्ति॑। धे॒नुर॑न॒ड्वान्वयो॑वय आ॒यदे॒व पौरु॑षेय॒मप॑ मृ॒त्युं नु॑दन्तु ॥

    स्वर सहित पद पाठ

    प्रि॒यम् । प्रि॒याणा॑म् । कृ॒ण॒वा॒म॒ । तम॑: । ते । य॒न्तु॒ । य॒त॒मे । द्वि॒षन्ति॑ । धे॒नु: । अ॒न॒ड्वान् । वय॑:ऽवय: । आ॒ऽयत् । ए॒व । पौरु॑षेयम् । अप॑ । मृ॒त्युम् । नु॒द॒न्तु॒॥३.४९॥


    स्वर रहित मन्त्र

    प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति। धेनुरनड्वान्वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥

    स्वर रहित पद पाठ

    प्रियम् । प्रियाणाम् । कृणवाम । तम: । ते । यन्तु । यतमे । द्विषन्ति । धेनु: । अनड्वान् । वय:ऽवय: । आऽयत् । एव । पौरुषेयम् । अप । मृत्युम् । नुदन्तु॥३.४९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 49

    भावार्थ -
    हे पुरुषो ! हम लोग (प्रियाणाम्) अपने प्रिय बन्धु, मित्र और माता, पिता, गुरु आदि को (प्रियम्) प्रिय लगने वाले कार्य ही (कृणवाम) करें। और (यतम) जो कोई लोग (द्विषन्ति) द्वेष करते हैं या परस्पर प्रेम नहीं करते (ते) वे (तमः यन्तु) सदा अन्धकार में पड़ें। (धेनुः अढ्-वान्) दुधार गाय और गाड़ी खैंचने में समर्थ मज़बूत बैल और (आयत् एव) आते हुए (वयः-वयः) नाना प्रकार अन्न और दीर्घ जीवन ही (पौरुषेयम् मृत्युम्) पुरुषों द्वारा या उस पर आने वाले मृत्यु को (अपनुदन्तु) दूर करने में समर्थ हो।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top