अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 47
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
अ॒हं प॑चाम्य॒हं द॑दामि॒ ममे॑दु॒ कर्म॑न्क॒रुणेऽधि॑ जा॒या। कौमा॑रो लो॒को अ॑जनिष्ट पु॒त्रोन्वार॑भेथां॒ वय॑ उत्त॒राव॑त् ॥
स्वर सहित पद पाठअ॒हम् । प॒चा॒मि॒ । अ॒हम् । द॒दा॒मि॒ । मम॑ । इत् । ऊं॒ इति॑ । कर्म॑न् । क॒रुणे॑ । अधि॑ । जा॒या॒ । कौमा॑र: । लो॒क: । अ॒ज॒नि॒ष्ट॒: । पु॒त्र: । अ॒नु॒ऽआर॑भेथाम् । वय॑: । उ॒त्त॒रऽव॑त् ॥३.४७॥
स्वर रहित मन्त्र
अहं पचाम्यहं ददामि ममेदु कर्मन्करुणेऽधि जाया। कौमारो लोको अजनिष्ट पुत्रोन्वारभेथां वय उत्तरावत् ॥
स्वर रहित पद पाठअहम् । पचामि । अहम् । ददामि । मम । इत् । ऊं इति । कर्मन् । करुणे । अधि । जाया । कौमार: । लोक: । अजनिष्ट: । पुत्र: । अनुऽआरभेथाम् । वय: । उत्तरऽवत् ॥३.४७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 47
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
(अहम्) मैं पुरुष के समान राजा (पचामि) अपने बल और वीर्य को खूब परिपक्व करूं, क्योंकि (मम इत्) मेरे ही (करुणे) क्रिया, और उत्साह से पूर्ण प्रयत्न और (कर्मन्) कर्म, कार्य व्यवहार के (अधि) ऊपर (जाया) स्त्री, उसके समान पृथ्वी का आश्रय है। वीर्य के परिपक्व होने पर ही जिस प्रकार (कौमारः) कुमार नवयुवक (पुत्रः) पुत्र उत्पन्न होता है उसी प्रकार (लोकः) यह लोक राजा के पुत्र के समान (अजनिष्ट) पृथ्वी पर खूब हृष्ट पुष्ट रूप से उत्पन्न होता है। हे स्त्री पुरुषो ! तुम दोनों (उत्तरावत्) उत्कृष्ट कर्मों से युक्त (वयः) अपना जीवन (अनु आरभेथाम्) पुत्रलाभ कर लेने के उपरान्त भी बराबर बनाये रक्खे।
टिप्पणी -
(प्र०) ‘अहं पचाम्युद् वदामि’, (तृ०) ‘पुत्राः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें