Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 27
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    उ॒तेव॑ प्र॒भ्वीरु॒त संमि॑तास उ॒त शु॒क्राः शुच॑यश्चा॒मृता॑सः। ता ओ॑द॒नं दंप॑तिभ्यां॒ प्रशि॑ष्टा॒ आपः॒ शिक्ष॑न्तीः पचता सुनाथाः ॥

    स्वर सहित पद पाठ

    उ॒त्ऽइ॑व । प्र॒ऽभ्वी: । उ॒त । सम्ऽमि॑तास: । उ॒त । शु॒क्रा: । शुच॑य: । च॒ । अ॒मृता॑स: । ता: । ओ॒द॒नम् । दंप॑तिऽभ्याम् । प्रऽशि॑ष्टा: । आ॒प॒: । शिक्ष॑न्ती: । प॒च॒त॒ । सु॒ऽना॒था॒: ॥३.२७॥


    स्वर रहित मन्त्र

    उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः। ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥

    स्वर रहित पद पाठ

    उत्ऽइव । प्रऽभ्वी: । उत । सम्ऽमितास: । उत । शुक्रा: । शुचय: । च । अमृतास: । ता: । ओदनम् । दंपतिऽभ्याम् । प्रऽशिष्टा: । आप: । शिक्षन्ती: । पचत । सुऽनाथा: ॥३.२७॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 27

    भावार्थ -
    (उत एव) और वे ही (प्रभ्वीः) उत्कृष्ट सामर्थ्य युक्त (उत) और (सं मितासः) उत्तम ज्ञानवान्, (उत शुक्राः) और दीप्तिमान् (शुचयः) शुद्ध, पवित्र, काम, क्रोध, लोभ, मोह, छल, दोह आदि से रहित और (अमृतासः च) पवित्र जलों के समान, अमृत, अमृतमय ज्ञान से युक्त, दीर्घायु एवं ब्रह्मज्ञानी होते हैं। (ताः) वे (प्रशिष्टाः) अति अधिक शिष्ट, सुसभ्य, सुशिक्षित (सुनाथाः) उत्तम ऐश्वर्यवान् एवं तपस्या युक्त, तपस्वी (आपः) शुद्ध जलों के समान स्वच्छ हृदय वाले आप्त जन (शिक्षन्तीः) उत्तम शिक्षाए, विद्याएं और उपदेश आदि प्रदान करते हुए (दम्पतीभ्यां) गृहस्थ के स्त्री पुरुषों के (ओदनं) बलवीर्य को जलों के समान ही (पचत) परिपक्व करें। उन को दृढ़ सदाचारी बनावें।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top