अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 20
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
त्रयो॑ लो॒काः संमि॑ता॒ ब्राह्म॑णेन॒ द्यौरे॒वासौ पृ॑थि॒व्यन्तरि॑क्षम्। अं॒शून्गृ॑भी॒त्वान्वार॑भेथा॒मा प्या॑यन्तां॒ पुन॒रा य॑न्तु॒ शूर्प॑म् ॥
स्वर सहित पद पाठत्रय॑: । लो॒का: । सम्ऽमि॑ता: । ब्राह्म॑णेन । द्यौ: । ए॒व । अ॒सौ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् । अं॒शून् । गृ॒भी॒त्वा । अ॒नु॒ऽआर॑भेथाम् । आ । प्या॒य॒न्ता॒म् । पुन॑: । आ । य॒न्तु॒ । शूर्प॑म् ॥३.२०॥
स्वर रहित मन्त्र
त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम्। अंशून्गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥
स्वर रहित पद पाठत्रय: । लोका: । सम्ऽमिता: । ब्राह्मणेन । द्यौ: । एव । असौ । पृथिवी । अन्तरिक्षम् । अंशून् । गृभीत्वा । अनुऽआरभेथाम् । आ । प्यायन्ताम् । पुन: । आ । यन्तु । शूर्पम् ॥३.२०॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 20
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
(ब्राह्मणेन) ब्राह्मण, ब्रह्म, वेद के विद्वान् (त्रयः लोकाः) तीनों लोकों का (संमिताः) भली प्रकार ज्ञान कर लेता है कि (द्यौः एव असौ) वह द्यौ है, (पृथिवी, अन्तरिक्षम्) वह पृथिवी है और वह अन्तरिक्ष है। हे स्त्री, पुरुषो ! जिस प्रकार तुम लोग (अंशून्) श्वेत श्वेत अन्न के शुद्ध दानों को (गृहीत्वा) ले ले कर (अनु आरभेथाम्) बराबर फटकते रहते हो और वे अन्न (अप्यायन्ताम्) बहुत बढ़ जाते हैं और फिर वे (शूर्पं) छाज पर (अयन्तु) आ जाते हैं। ठीक उसी प्रकार तुम प्रजा और राजा दोनों मिल कर उक्त तीनों लोकों के (अंशून्) व्यापक गुणों को लेकर कार्य आरम्भ करो। इस प्रकार समस्त लोक फलें फूलें और (शूर्पं पुनः आयन्तु) छाज के समान सत् असत् भले बुरे के विवेक करने वाले पुरुष के पास प्राप्त हों।
टिप्पणी -
(तृ०) ‘गृभीत्वा अन्वा’ इति बहुत्र। ‘रभेथाम्’ इति पैप्प० सं०। (द्वि०) ‘पृथिव्यामन्त’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें