Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 13
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - स्वराडार्षी पङ्क्तिः सूक्तम् - स्वर्गौदन सूक्त

    यद्य॑त्कृ॒ष्णः श॑कु॒न एह ग॒त्वा त्सर॒न्विष॑क्तं॒ बिल॑ आस॒साद॑। यद्वा॑ दा॒स्या॒र्द्रह॑स्ता सम॒ङ्क्त उ॒लूख॑लं॒ मुस॑लं शुम्भतापः ॥

    स्वर सहित पद पाठ

    यत्ऽय॑त् । कृ॒ष्ण: । श॒कु॒न: । आ । इ॒ह । ग॒त्वा । त्सर॑न् । विऽस॑क्तम् । बिले॑ । आ॒ऽस॒साद॑ । यत् । वा॒ । दा॒सी । आ॒र्द्रऽह॑स्ता । स॒म्ऽअ॒ङ्क्ते । उ॒लूख॑लम् । मुस॑लम् । शु॒म्भ॒त॒ । आ॒प॒: ॥३.१३॥


    स्वर रहित मन्त्र

    यद्यत्कृष्णः शकुन एह गत्वा त्सरन्विषक्तं बिल आससाद। यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥

    स्वर रहित पद पाठ

    यत्ऽयत् । कृष्ण: । शकुन: । आ । इह । गत्वा । त्सरन् । विऽसक्तम् । बिले । आऽससाद । यत् । वा । दासी । आर्द्रऽहस्ता । सम्ऽअङ्क्ते । उलूखलम् । मुसलम् । शुम्भत । आप: ॥३.१३॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 13

    भावार्थ -
    (यत् यत्) जब जब (कृष्णः) काला, मलिन कर्म (शकुन) शक्तिशाली पुरुष, चोर आदि या काला पक्षी काक आदि मलिन जन्तु (इह) यहां, हमारे घर में (आ गत्वा) आकर (त्सरन्) कुटिल चालें चलता हुआ (विपक्तं) पृथक् एकान्त में छुपे छुपे (बिले) खोह या घर में (आससाद) आस्नाय, अथवा (विषक्तं त्सरन् विले आससाद) नाना प्रकार का अन्न चुराकर अपनी बिल में चला जाय तो और (यद् वा) यदि (आर्द्रहस्ता) गीले हाथों वाली (दासी) दासी, नौकरानी व क्षयकारिणी शक्ति (उलूखलं मुसलं) ऊखल और मुसल को या क्षत्रिय राजा को (सम् अङ्-क्त) हाथ लगाकर गीला कर दे, उसको भ्रष्ट कर दे तो हे (आपः) जलो ! या प्राप्त पुरुषों ! तुम उन सब को (शुम्भत) शुद्ध करो।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top