Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 34
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - विराड्गर्भा त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    ष॒ष्ट्यां श॒रत्सु॑ निधि॒पा अ॒भीच्छा॒त्स्वः प॒क्वेना॒भ्यश्नवातै। उपै॑नं जीवान्पि॒तर॑श्च पु॒त्रा ए॒तं स्व॒र्गं ग॑म॒यान्त॑म॒ग्नेः ॥

    स्वर सहित पद पाठ

    ष॒ष्ट्याम् । श॒रत्ऽसु॑ । नि॒धि॒ऽपा: । अ॒भि । इ॒च्छा॒त् । स्व᳡: । प॒क्वेन॑ । अ॒भि । अ॒श्न॒वा॒तै॒ । उप॑ । ए॒न॒म् । जी॒वा॒न् । पि॒तर॑: । च॒ । पु॒त्रा: । ए॒तम् । स्व॒:ऽगम् । ग॒म॒य॒ । अन्त॑म् । अ॒ग्ने: ॥३.३४॥


    स्वर रहित मन्त्र

    षष्ट्यां शरत्सु निधिपा अभीच्छात्स्वः पक्वेनाभ्यश्नवातै। उपैनं जीवान्पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥

    स्वर रहित पद पाठ

    षष्ट्याम् । शरत्ऽसु । निधिऽपा: । अभि । इच्छात् । स्व: । पक्वेन । अभि । अश्नवातै । उप । एनम् । जीवान् । पितर: । च । पुत्रा: । एतम् । स्व:ऽगम् । गमय । अन्तम् । अग्ने: ॥३.३४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 34

    भावार्थ -
    (निधिपाः) निधि-पृथ्वीरूप राष्ट्र या धन का पालन करने वाला राजा (पष्ट्यां शरत्सु) साठवें वर्ष तक (पक्वेन) अपने परिपक्व सामर्थ्य से (स्वः) स्वर्ग के समान सुखकारी राज्य को (अश्नवातै) भोग करने की (अभि इच्छात्) इच्छा करे। अर्थात्—राजा अपनी आयु के ६० वर्ष तक पृथ्वी को वश कर उसका भोग करे। और (एनम्) इसका आश्रय लेकर (पितरः पुत्राः च) उसके वृद्ध मा, बाप और आचार्य लोग और छोटे पुत्र लोग (उपजीवन्) अपना जीवन व्यतीत करें। (एतम्) उसको (अग्ने) अग्नि के समान शत्रु के सन्तापकारी अग्नि स्वभाव राजा के (अन्तम्) परम, सबसे अन्तिम पद प्राप्त करने के पश्चात् (स्वर्गम्) स्वर्ग के समान सुखमय राज्य को (गमय) प्राप्त करा।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top