अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 35
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ध॒र्ता ध्रि॑यस्व ध॒रुणे॑ पृथि॒व्या अच्यु॑तं॒ त्वा दे॒वता॑श्च्यावयन्तु। तं त्वा॒ दंप॑ती॒ जीव॑न्तौ जी॒वपु॑त्रा॒वुद्वा॑सयातः॒ पर्य॑ग्नि॒धाना॑त् ॥
स्वर सहित पद पाठध॒र्ता । ध्रि॒य॒स्व॒ । ध॒रुणे॑ । पृ॒थि॒व्या: । अच्यु॑तम् । त्वा॒ । दे॒वता॑: । च्य॒व॒य॒न्तु॒ । तम् । त्वा॒ । दंप॑ती॒ इति॑ दम्ऽप॑ती । जीव॑न्तौ । जी॒वऽपु॑त्रौ । उत् । वा॒स॒या॒त॒: । परि॑ । अ॒ग्नि॑ऽधाना॑त् ॥३.३५॥
स्वर रहित मन्त्र
धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु। तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात् ॥
स्वर रहित पद पाठधर्ता । ध्रियस्व । धरुणे । पृथिव्या: । अच्युतम् । त्वा । देवता: । च्यवयन्तु । तम् । त्वा । दंपती इति दम्ऽपती । जीवन्तौ । जीवऽपुत्रौ । उत् । वासयात: । परि । अग्निऽधानात् ॥३.३५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 35
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
हे राजन् ! (धर्त्ता) तू समस्त पृथ्वी या राष्ट्र का धारण करने हारा होकर (पृथिव्याः) पृथिवी के (धरुण) धारण करने के कार्य में या प्रतिष्ठित पदपर (ध्रियस्व) स्थापित किया जाय। (अच्युतं) अपने कर्तव्यपथ से कभी च्युत न होने वाले (त्वा) तुझको भी (देवताः) विद्वान् राजसभा के सदस्यगण (च्यावयन्तु) तुझे अपने पद से च्युत करने में समर्थ हैं। (तं) ऐसे प्रमादशून्य राजसभा के अधीन (त्वा) तुझको (जीवपुत्रौ) अपने जीवित पुत्रों सहित (जीवन्तौ) स्वयं जीते हुए (दम्पती) गृहस्थ स्त्री पुरुष पतिपत्निभाव से बद्ध होकर (अनिधानात् परि) अपने गृह में अग्नि आधान करने अर्थात् ईश्वरोपासना या देवपूजा से उतर कर अन्य लौकिक सब कार्यों से ऊपर तुझे (उद् वासयातः) उत्कृष्टपद पर स्थापित करें।
टिप्पणी -
(द्वि०) ‘पृथिव्या च्युतं देवता’ (तृ०) ‘जीवपुत्रवुदवासयाथः’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें