Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 44
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - पराबृहती त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    आ॑दि॒त्येभ्यो॒ अङ्गि॑रोभ्यो॒ मध्वि॒दं घृ॒तेन॑ मि॒श्रं प्रति॑ वेदयामि। शु॒द्धह॑स्तौ ब्राह्मण॒स्यानि॑हत्यै॒तं स्व॒र्गं सु॑कृता॒वपी॑तम् ॥

    स्वर सहित पद पाठ

    आ॒दि॒त्येभ्य॑: । अङ्गि॑र:ऽभ्य: । मधु॑ । इ॒दम् । घृ॒तेन॑ । मि॒श्रम् । प्रति॑ । वे॒द॒या॒मि॒ । शु॒ध्दऽह॑स्तौ । ब्रा॒ह्म॒णस्य॑ । अनि॑ऽहत्य । ए॒तम् । स्व॒:ऽगम् । सु॒ऽकृ॒तौ । अपि॑ । इ॒त॒म् ॥३.४४॥


    स्वर रहित मन्त्र

    आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि। शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥

    स्वर रहित पद पाठ

    आदित्येभ्य: । अङ्गिर:ऽभ्य: । मधु । इदम् । घृतेन । मिश्रम् । प्रति । वेदयामि । शुध्दऽहस्तौ । ब्राह्मणस्य । अनिऽहत्य । एतम् । स्व:ऽगम् । सुऽकृतौ । अपि । इतम् ॥३.४४॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 44

    भावार्थ -
    (आदित्येभ्यः) आदित्यों, आदित्य के समान तेजस्वी पुरुषों और (आङ्गिरोभ्यः) ज्ञानी पुरुषों के लिये (इदम्) यह (घृतेन) घृत से, (मिश्रम्) युक्त (मधु) मधु जिस प्रकार अतिथि विद्वानों को मधुपर्क दिया जाता है उसी प्रकार मैं भी (घृतेन मिश्रं मधु) घृत = तेज से युक्तज्ञान (प्रति वेदयामि) प्रदान करता हूं। उसी प्रकार हे स्त्री पुरुषो ! गृहस्थ के पति पत्नियो ! तुम दोनों भी (शुद्धहस्तौ) शुद्ध हाथों से (ब्राह्मणस्य) ब्रह्म = वेद के जानने वाले विद्वान् ब्राह्मण के पूर्वोक्त मधुपर्क से करने योग्य आदर सत्कार को, अथवा, उसको बिना किसी प्रकार का कष्ट दिये (अनिहत्य) बिना विघात किये (सुकृतौ) उत्तम आचारवान् हुए हुए (एतं स्वर्गम्) इस पूर्वोक्त (स्वर्गम्) सुखमय लोक या स्थान को (अपि इतम्) प्राप्त करो।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top