अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 15
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
वन॒स्पतिः॑ स॒ह दे॒वैर्न॒ आग॒न्रक्षः॑ पिशा॒चाँ अ॑प॒बाध॑मानः। स उच्छ्र॑यातै॒ प्र व॑दाति॒ वाचं॒ तेन॑ लो॒काँ अ॒भि सर्वा॑ञ्जयेम ॥
स्वर सहित पद पाठवन॒स्पति॑: । स॒ह । दे॒वै: । न॒: । आ । अ॒ग॒न् । रक्ष॑: । पि॒शा॒चान् । अ॒प॒ऽबाध॑मान: । स: । उत् । श्र॒या॒तै॒ । प्र । व॒दा॒ति॒ । वाच॑म् । तेन॑ । लो॒कान्। अ॒भि । सर्वा॑न् । ज॒ये॒म॒ ॥३.१५॥
स्वर रहित मन्त्र
वनस्पतिः सह देवैर्न आगन्रक्षः पिशाचाँ अपबाधमानः। स उच्छ्रयातै प्र वदाति वाचं तेन लोकाँ अभि सर्वाञ्जयेम ॥
स्वर रहित पद पाठवनस्पति: । सह । देवै: । न: । आ । अगन् । रक्ष: । पिशाचान् । अपऽबाधमान: । स: । उत् । श्रयातै । प्र । वदाति । वाचम् । तेन । लोकान्। अभि । सर्वान् । जयेम ॥३.१५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 15
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
(वनस्पत्तिः) महान् वृक्ष के समान सबको अपनी छत्रछाया में रखने वाला चक्रवर्ती राजा (सह देवैः) विद्वान् पुरुषों और अन्य शासकों सहित (रक्षः पिशाचान्) राक्षसों और पिशाचों को (अपबाधमानः) मार कर दूर भगाता हुआ (नः आगन्) हमें प्राप्त हो। (सः) वह (उत् श्रयातै) सबसे ऊंचा होकर सब के शिर पर विराजे और (वाचं) वाणी को (प्र वदाति) कहे सब को आज्ञा करे या सब को शिक्षा प्रदान करे। (तेन) उसके बल से हम (सर्वान् लोकान्) समस्त लोकों को (अभि जयेम) अपने वश करें उन पर विजयी हो।
टिप्पणी -
(तृ०) ‘सौच्छ्रयातै’, (च०) ‘अधिसर्वान्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें