Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 19
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    वि॒श्वव्य॑चा घृ॒तपृ॑ष्ठो भवि॒ष्यन्त्सयो॑निर्लो॒कमुप॑ याह्ये॒तम्। व॒र्षवृ॑द्ध॒मुप॑ यच्छ॒ शूर्पं॒ तुषं॑ प॒लावा॒नप॒ तद्वि॑नक्तु ॥

    स्वर सहित पद पाठ

    वि॒श्वऽव्य॑चा: । घृ॒तऽपृ॑ष्ठ: । भ॒वि॒ष्यन् । सऽयो॑नि: । लो॒कम् । उप॑ । या॒हि॒ । ए॒तम् । व॒र्षऽवृ॑ध्दम् । उप॑ । य॒च्छ॒ । शूर्प॑म् । तुष॑म् । प॒लावा॑न्। अप॑ । तत् । वि॒न॒क्तु॒ ॥३.१९॥


    स्वर रहित मन्त्र

    विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम्। वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावानप तद्विनक्तु ॥

    स्वर रहित पद पाठ

    विश्वऽव्यचा: । घृतऽपृष्ठ: । भविष्यन् । सऽयोनि: । लोकम् । उप । याहि । एतम् । वर्षऽवृध्दम् । उप । यच्छ । शूर्पम् । तुषम् । पलावान्। अप । तत् । विनक्तु ॥३.१९॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 19

    भावार्थ -
    हे राजन् ! यदि तू (विश्वव्यचाः) सर्व संसार में फैला हुआ सर्व जगत्-प्रसिद्ध और (घृतपृष्ठः) सूर्य के समान अति तेजस्वी (भविष्यन्) होना चाहता है तो (सयोनिः) अपने योनि उत्पत्ति-स्थान, प्रजा सहित (एतम्) इस स्वर्गमय (लोकम्) लोक को (उप याहि) प्राप्त हो और (वर्षवृद्धम्) वर्षा काल में बढ़े हुए सींकों से बने (शूर्पं) सूप समान (वर्षवृद्धं) वर्षों में बूढ़े अनुभवी पुरुष को (उप यच्छ) अपने हाथ में ले और जिस प्रकार छाज (तुषं पलावान्) तुष और तिनकों को फटक फटक कर अलग अलग कर देता है उसी प्रकार तू भी अनुभवी न्यायशील पुरुष के द्वारा तुच्छ हिंसक दुष्ट पुरुषों को अपने राष्ट्र रूप में से (विनक्तु) फटक कर निकाल डाल।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top