Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 36
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    सर्वा॑न्त्स॒मागा॑ अभि॒जित्य॑ लो॒कान्याव॑न्तः॒ कामाः॒ सम॑तीतृप॒स्तान्। वि गा॑हेथामा॒यव॑नं च॒ दर्वि॒रेक॑स्मि॒न्पात्रे॒ अध्युद्ध॑रैनम् ॥

    स्वर सहित पद पाठ

    सर्वा॑न् । स॒म्ऽआगा॑: । अ॒भि॒ऽजित्य॑ । लो॒कान् । याव॑न्त: । कामा॑: । सम् । अ॒ती॒तृ॒प॒: । तान् । वि । गा॒हे॒था॒म् । आ॒ऽयव॑नम् । च॒ । दर्वि॑: । एक॑स्मिन् । पात्रे॑ । अधि॑ । उत् । ह॒र॒ । ए॒न॒म् ॥३.३६॥


    स्वर रहित मन्त्र

    सर्वान्त्समागा अभिजित्य लोकान्यावन्तः कामाः समतीतृपस्तान्। वि गाहेथामायवनं च दर्विरेकस्मिन्पात्रे अध्युद्धरैनम् ॥

    स्वर रहित पद पाठ

    सर्वान् । सम्ऽआगा: । अभिऽजित्य । लोकान् । यावन्त: । कामा: । सम् । अतीतृप: । तान् । वि । गाहेथाम् । आऽयवनम् । च । दर्वि: । एकस्मिन् । पात्रे । अधि । उत् । हर । एनम् ॥३.३६॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 36

    भावार्थ -
    हे राजन् ! (सर्वान् समागाः) सब मनुष्यों को तू प्राप्त हो और अपने उत्तम गुणों से (लोकान्) समस्त मनुष्यों को (अभिजित्य) वश करके (यावन्तः कामाः) उनकी जितनी अभिलाषाएं हैं (तान् सम्अतीतृपः) उन सब को सन्तुष्ट कर, पुनः भात की हांडी में ‘आयवन’, नामक घी आदि मिलाने का चमस और ‘दर्वि’ कडछी घुमाते हैं और फिर एक बड़े थाल में उस भात को निकाल लिया जाता है उसी प्रकार (आयवनम्) शत्रु और राष्ट्र के हानिकारक पुरुषों के नाश करने वाला पोलीस बल और सेनाबल या दण्डबल और (दर्विः) दुष्टों के गढ़ों का विदारण करने वाला सेनाबल ये दोनों (वि गाहेथाम्) सर्वत्र विचरण करें। और हे राजन् ! (एनम्) इस राष्ट्र के भार को (एकस्मिन् पात्रे) एक पालन करने में समर्थ योग्य ‘महामात्र’ या ‘महापात्र’ नामक पुरुष पर (अधि उद्धर) उत्तम रूप से स्थापित कर। राजा अपना सब कार्य महामात्र के ऊपर रखदे।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top