Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 18
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    ग्राहिं॑ पा॒प्मान॒मति॒ ताँ अ॑याम॒ तमो॒ व्यस्य॒ प्र व॑दासि व॒ल्गु। वा॑नस्प॒त्य उद्य॑तो॒ मा जि॑हिंसी॒र्मा त॑ण्डु॒लं वि श॑रीर्देव॒यन्त॑म् ॥

    स्वर सहित पद पाठ

    ग्राहि॑म् । पा॒प्मान॑म् । अति॑ । तान् । अ॒या॒म॒ । तम॑: । वि । अ॒स्य॒ । प्र । व॒दा॒सि॒ । व॒ल्गु । वा॒न॒स्प॒त्य: । उत्ऽय॑त् । मा । जि॒हिं॒सी॒: । मा । त॒ण्डु॒लम् । वि । श॒री॒: । दे॒व॒ऽयन्त॑म् ॥३.१८॥


    स्वर रहित मन्त्र

    ग्राहिं पाप्मानमति ताँ अयाम तमो व्यस्य प्र वदासि वल्गु। वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥

    स्वर रहित पद पाठ

    ग्राहिम् । पाप्मानम् । अति । तान् । अयाम । तम: । वि । अस्य । प्र । वदासि । वल्गु । वानस्पत्य: । उत्ऽयत् । मा । जिहिंसी: । मा । तण्डुलम् । वि । शरी: । देवऽयन्तम् ॥३.१८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 18

    भावार्थ -
    (ग्राहिम्) मन को पकड़ लेने वाली, शोक रूप पिशाची को और (ताम्) उस (पाप्मानम्) पाप प्रवृत्ति को भी (अति अयाम) हम पार कर जांय। हे राजन् ! तू (तमः व्यस्य) हमारे हृदय के शोक रूप अन्धकार को दूर करके (वल्गु) अति मनोहर वचन (प्र वदासि) कह, उत्तम शिक्षा दे। हे (वानस्पत्य) ! वनस्पति—वृक्ष के विकार लकड़ी के बने मूसल के समान राजकीय तेज के अंश से सम्पन्न दण्डकारी राजदण्ड ! (त्वम्) तू (उद्यतः) उठ कर (मा जिहिंसीः) हमें मत मार और जिस प्रकार मूसल आघात करता हुआ भी तुषों को दूर करता और (तण्डुलं मा) चावल को नहीं तोड़ता है उसी प्रकार हे राजदण्ड ! तू भी (देवयन्तं) देव के समान उत्तम आचरण करने-हारे पुरुष को (मा विशरीः) विशेष रूप से दण्डित मत कर।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top