अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 29
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उद्यो॑धन्त्य॒भि व॑ल्गन्ति त॒प्ताः फेन॑मस्यन्ति बहु॒लांश्च॑ बि॒न्दून्। योषे॑व दृ॒ष्ट्वा पति॒मृत्वि॑यायै॒तैस्त॑ण्डु॒लैर्भ॑वता॒ समा॑पः ॥
स्वर सहित पद पाठउत् । यो॒ध॒न्ति॒ । अ॒भि । व॒ल्ग॒न्ति॒। त॒प्ता: । फेन॑म् । अ॒स्य॒न्ति॒ । ब॒हु॒लान् । च॒ । बि॒न्दून् । योषा॑ऽइव । दृ॒ष्ट्वा । पति॑म् । ऋत्वि॑जाय । ए॒तै: । त॒ण्डु॒लै: । भ॒व॒त॒ । सम् । आ॒प॒: ॥३.२९॥
स्वर रहित मन्त्र
उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून्। योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥
स्वर रहित पद पाठउत् । योधन्ति । अभि । वल्गन्ति। तप्ता: । फेनम् । अस्यन्ति । बहुलान् । च । बिन्दून् । योषाऽइव । दृष्ट्वा । पतिम् । ऋत्विजाय । एतै: । तण्डुलै: । भवत । सम् । आप: ॥३.२९॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 29
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
ये प्रजाएं (तप्ताः) क्रुद्ध होकर प्रतप्त हांडी के जलों के समान (उद्योधन्ति) खौल खौल कर परस्पर युद्ध करते हैं (अभिवल्गन्ति) उनके समान बुद बुदाकर एक दूसरे के प्रति ललकारते हैं, (फेनम्* अस्यन्ति) खौलते हुए जल जिस प्रकार झाग ऊपर फेंकते हैं उसी प्रकार वे एक दूसरे पर ‘फेन’ वज्र, तलवार एवं तोप आदि बड़े बड़े हननकारी अस्त्रों को फेंकते हैं। और जल जिस प्रकार (बहुलान्) बहुत से (बिन्दून् अस्यन्ति) बिन्दुओं को उड़ाते हैं उसी प्रकार वे भी बहुत से ‘बिन्दु’ गोली, छर्रे आदि छोड़ते हैं। परन्तु हे (आपः) ‘आपः’ आप्त प्रजाजनो ! (योषा) जिस प्रकार स्त्री (पतिम् दृष्ट्वा) पति को देखकर (ऋत्वियाय) ऋतुधर्म, मैथुन के लिये (सम् भवति) उसके साथ मिलकर तन्मय रहती है और जिस प्रकार (आपः तण्डुलैः) जल्द खोलकर भी चावलों के साथ मिल भात के रूप में एक हो जाते हैं उसी प्रकार आप लोग भी (तण्डुलैः) अपने मारने, ताड़ने, घेरने और तानने वालों के साथ भी समयानुसार कार्यवश अपने प्रेम के बल से (सम् भवत) सन्धि करके एक होकर रहो।
टिप्पणी -
‘फेनम्’—स्फायी वृद्धौ इत्यतः उणादि प्रत्ययान्तः फेन इति निपात्यते। फेनः परिवृद्धा शक्तिः। ‘तण्डुलाः’—वसूनां वा एतद रूपं यत् तण्डुलाः। तै० ३। ८। १४। ३। ‘विन्दून्’, विदि भिदि अवयवे। भ्वादिः। एतस्मात् उणादिरुः प्रत्ययः।
‘ऋत्वियायेतै’ इति राथकामितः। ‘ऋत्विया वै स्तैतण्डु’ इति० पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें