अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 51
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
ए॒षा त्व॒चां पुरु॑षे॒ सं ब॑भू॒वान॑ग्नाः॒ सर्वे॑ प॒शवो॒ ये अ॒न्ये। क्ष॒त्रेणा॒त्मानं॒ परि॑ धापयाथोऽमो॒तं वासो॒ मुख॑मोद॒नस्य॑ ॥
स्वर सहित पद पाठए॒षा । त्व॒चाम् । पुरु॑षे । सम् । ब॒भू॒व॒ । अन॑ग्ना: । सर्वे॑ । प॒शव॑: । ये । अ॒न्ये । क्ष॒त्रेण॑ । आ॒त्मान॑म् । परि॑ । ध॒प॒या॒थ॒: । अ॒मा॒ऽउ॒तम् । वास॑: । मुख॑म्। ओ॒द॒नस्य॑ ॥३.५१॥
स्वर रहित मन्त्र
एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये। क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥
स्वर रहित पद पाठएषा । त्वचाम् । पुरुषे । सम् । बभूव । अनग्ना: । सर्वे । पशव: । ये । अन्ये । क्षत्रेण । आत्मानम् । परि । धपयाथ: । अमाऽउतम् । वास: । मुखम्। ओदनस्य ॥३.५१॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 51
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
वस्त्र पहनने का उपदेश करते हैं—(त्वचाम्) समस्त त्वचाओं में से (एषा) यह बिना लोम की त्वचा (पुरुषे संबभूव) इस मनुष्य पर ही लगी है। (ये अन्ये पशवः) और जो पशु हैं (सर्वे) वे सब (नग्नाः) नंगे न रह कर बालों से ढके हैं। इसलिये हे स्त्री पुरुषो ! गृहस्थ लोगो ! तुम भी (आत्मानम्) अपने को (क्षत्रेण) अपने देहको क्षति होने से बचाने वाले वस्त्र से, बल और वीर्य से (परिधापयाथः) ढक लो। (ओदनस्य मुखम्) ओदन रूप वीर्य के (मुखम्) मुख्यस्वरूप (वासः) वस्त्र को तुम दोनों स्त्री पुरुष (अमा-उतम्) मिलकर बुनलो। उसी प्रकार अपने को प्रजा के लोग क्षत्र—अर्थात् क्षात्रबल से अपनी रक्षा करें। ओदन रूप प्रजापति का ‘मुख’ = मुख्य स्वरूप पद (वासः) उत्तम वस्त्र ही (अमाउतम्) परस्पर मिलकर बना लिया करो। अर्थात् क्षत्रबल को परस्पर तन्तुओं के समान मिलकर ही उत्पन्न करलो।
टिप्पणी -
(प्र० द्वि०) ‘संबभूव अनग्नास्सर्वे’ (तृ०) ‘धापयेत’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें