Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 40
    सूक्त - यमः देवता - स्वर्गः, ओदनः, अग्निः छन्दः - त्रिष्टुप् सूक्तम् - स्वर्गौदन सूक्त

    याव॑न्तो अ॒स्याः पृ॑थि॒वीं सच॑न्ते अ॒स्मत्पु॒त्राः परि॒ ये सं॑बभू॒वुः। सर्वां॒स्ताँ उप॒ पात्रे॑ ह्वयेथां॒ नाभिं॑ जाना॒नाः शिश॑वः स॒माया॑न् ॥

    स्वर सहित पद पाठ

    याव॑न्त: । अ॒स्या: । पृ॒थि॒वीम् । सच॑न्ते । अ॒स्मत् । पु॒त्रा: । परि॑ । ये । स॒म्ऽब॒भू॒वु: । सर्वा॒न् । तान् । उप॑ । पात्रे॑ । ह्व॒ये॒था॒म् । नाभि॑म् । जा॒ना॒ना: । शिश॑व: । स॒म्ऽआया॑न् ॥३.४०॥


    स्वर रहित मन्त्र

    यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः। सर्वांस्ताँ उप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥

    स्वर रहित पद पाठ

    यावन्त: । अस्या: । पृथिवीम् । सचन्ते । अस्मत् । पुत्रा: । परि । ये । सम्ऽबभूवु: । सर्वान् । तान् । उप । पात्रे । ह्वयेथाम् । नाभिम् । जानाना: । शिशव: । सम्ऽआयान् ॥३.४०॥

    अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 40

    भावार्थ -
    सब घर परिवार के मिल कर एकत्र होकर भोजन करें। (यावन्तः) जितने भी (अस्याः) इस हमारी धर्मपत्नी से (अस्मत्) हमारे वीर्य से उत्पन्न (पुत्राः) पुत्र (पृथिवीं सचन्ते) पृथिवी को प्राप्त होते हैं और (ये) जो (परि सं बभूवुः) इधर उधर चारों ओर फैल कर बस गये हैं या जो अपने योग्य जोड़े मिला कर और भी सन्तान उत्पन्न कर लेते हैं (तान् सर्वान्) उन सबको वे पूर्व के मां बाप, पति पत्नी (पात्रे) अपने पालन करनेहारे एक पात्र, गृह या भोजन के पात्र में (उप ह्वयेथाम्) अपने समीप बुला लें। और (शिशवः) समस्त शिशु, बालक उन मां बाप को अपनी (नाभिं) एक सूत्र में बांधने वाला या एक नाभि उत्पत्ति स्थान (जानानाः) जानते हुए (सम् आयान्) एक स्थान पर एकत्र हुआ करें।

    ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top