अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 7
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
प्राचीं॑प्राचीं प्र॒दिश॒मा र॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दंपती॒ सं श्र॑येथाम् ॥
स्वर सहित पद पाठप्राची॑म्ऽप्राचीम् । प्र॒ऽदिश॑म् । आ । र॒भे॒था॒म् । ए॒तम् । लो॒कम् । अ॒त्ऽदधा॑ना: । स॒च॒न्ते॒ । यत् । वा॒म् । प॒क्वम् । परि॑ऽविष्टम् । अ॒ग्नौ । तस्य॑ । गुप्त॑ये । दं॒प॒ती॒ इति॑ दम्ऽपती । सम् । श्र॒ये॒था॒म् ॥३.७॥
स्वर रहित मन्त्र
प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते। यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥
स्वर रहित पद पाठप्राचीम्ऽप्राचीम् । प्रऽदिशम् । आ । रभेथाम् । एतम् । लोकम् । अत्ऽदधाना: । सचन्ते । यत् । वाम् । पक्वम् । परिऽविष्टम् । अग्नौ । तस्य । गुप्तये । दंपती इति दम्ऽपती । सम् । श्रयेथाम् ॥३.७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 7
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
हे स्त्री पुरुषो ! आप लोग। (प्राचीम् प्राचीम्) पूर्व दिशा के समान सूर्य के द्वारा प्रकाशमान (प्रदिशम्) प्रदेश या लोक को ही (आरमेथाम्) प्राप्त करो। (एतं लोकं) इस श्रेष्ठ लोक को (श्रद्-दधानाः) सत्य को धारण करने वाले लोग ही (सचन्ते) प्राप्त होते हैं। हे (दम्पती) स्त्री-पुरुषो, पति पत्नी लोगो ! (यत्) जो (वां) तुम दोनों का (पक्वम्) पका, परिपक्व वीर्य (अग्नौ) अग्नि अर्थात् प्रजनन कार्य में (परिविष्टम्) पड़ गया है, गर्भ में स्थिर हो गया है (तस्य) उसकी (गुप्तये) रक्षा के लिये तुम दोनों (सम् श्रयेथाम्) एक दूसरे पर आश्रित होकर रहो।
टिप्पणी -
प्रजननं वा अग्निः। तै० १। ३। १। ४॥ यज्ञाग्नि में पक्क चरु का डालना भी प्रतिनिधिवाद से अग्नि में आहुति और स्त्री में वीर्याधान का प्रतिनिधि है। योषा वाव गोतमाग्निः। तस्या उपस्थ एव समित्। यदुपमन्त्रयते स धूमः। यदन्तः करोति त अङ्गाराः। अभिनन्दाः विस्फुलिङ्गाः। तस्मिन् एतस्मिन् अग्नौ देवा रेतो जुह्वति। तस्या आहुतेर्गर्भः सम्पद्यते। छा० उप० ५। ८। स्त्री स्वयं अग्नि है। कामांग काष्ठ हैं, स्त्री पुरुषों का परस्पर प्रेम धूम हैं, भोग ज्वाला है सुख विस्फुलिङ्ग हैं, उस अग्नि में विद्वान् लोग वीर्य की आहुति देते हैं वह गर्भ रूप से उत्पन्न होते हैं। इसी के लिये वेद अग्नि में ‘पक्व की आहुति’ अर्थात् परिपक्व वीर्य की प्राहुति देने की आज्ञा देता है उसकी रक्षा का उपदेश करता है।
(तृ० च०) मिमाथं पातृ तद् वां पूर्णमस्तु शिवां पक्वः पितृयाणेभ्याम यत् इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें