अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 45
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
इ॒दं प्राप॑मुत्त॒मं काण्ड॑मस्य॒ यस्मा॑ल्लो॒कात्प॑रमे॒ष्ठी स॒माप॑। आ सि॑ञ्च स॒र्पिर्घृ॒तव॒त्सम॑ङ्ग्ध्ये॒ष भा॒गो अङ्गि॑रसो नो॒ अत्र॑ ॥
स्वर सहित पद पाठइ॒दम् । प्र । आ॒प॒म् । उ॒त्ऽत॒मम् । काण्ड॑म् । अ॒स्य॒ । यस्मा॑त् । लो॒कात् । प॒र॒मे॒ऽस्थी । स॒म्ऽआप॑ । आ । सि॒ञ्च॒ । स॒र्पि: । घृ॒तऽव॑त् । सम् । अ॒ङ्ग्धि॒ । ए॒ष: । भा॒ग: । अङ्गि॑रस: । न॒: । अत्र॑ ॥३.४५॥
स्वर रहित मन्त्र
इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप। आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥
स्वर रहित पद पाठइदम् । प्र । आपम् । उत्ऽतमम् । काण्डम् । अस्य । यस्मात् । लोकात् । परमेऽस्थी । सम्ऽआप । आ । सिञ्च । सर्पि: । घृतऽवत् । सम् । अङ्ग्धि । एष: । भाग: । अङ्गिरस: । न: । अत्र ॥३.४५॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 45
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
मैं राजा (इदम्) इस (उत्तमम्) उत्तम (काण्डम्) काण्ड = आश्रय भूत शाखा या स्तम्भ वेद को (प्रापम्) प्राप्त करता हूं। (यस्मात्) जिस (लोकात्) लोक = आलोक, प्रकाश से (परमेष्ठी) परम स्थान पर स्थित स्वयं प्रजापति परमात्मा (सम् आप) समस्त संसार को अपने वश करता है। हे पुरुष ! तू (घृतवत् सर्पिः) घृत से युक्त ‘सर्पि’ = मधु को (सम् अङ्-धि) मिश्रित कर (अत्र) यहां इस स्थान और अवसर पर (नः) हमारा (एषः) यह (आङ्गिरसः भागः) आङ्गिरस, विद्वान् ज्ञानी पुरुष का (एषः भागः) यह भाग है।
टिप्पणी -
‘इदं काण्डमुत्तमं प्रापमस्य’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें