अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 32
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
नवं॑ ब॒र्हिरो॑द॒नाय॑ स्तृणीत प्रि॒यं हृ॒दश्चक्षु॑षो व॒ल्ग्वस्तु। तस्मि॑न्दे॒वाः स॒ह दै॒वीर्वि॑शन्त्वि॒मं प्राश्न॑न्त्वृ॒तुभि॑र्नि॒षद्य॑ ॥
स्वर सहित पद पाठनव॑म् । ब॒र्हि: । ओ॒द॒नाय॑ । स्तृ॒णी॒त॒ । प्रि॒यम् । हृ॒द: । चक्षु॑ष: । व॒ल्गु । अ॒स्तु॒ । तस्मि॑न् । दे॒वा:। स॒ह । दै॒वी: । वि॒श॒न्तु॒ । इ॒मम् । प्र । अ॒श्न॒न्तु॒ । ऋ॒तुऽभि॑: । नि॒ऽसद्य॑ ॥३.३२॥
स्वर रहित मन्त्र
नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु। तस्मिन्देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥
स्वर रहित पद पाठनवम् । बर्हि: । ओदनाय । स्तृणीत । प्रियम् । हृद: । चक्षुष: । वल्गु । अस्तु । तस्मिन् । देवा:। सह । दैवी: । विशन्तु । इमम् । प्र । अश्नन्तु । ऋतुऽभि: । निऽसद्य ॥३.३२॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 32
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
हे भद्र पुरुषो ! (नवं) नये (बर्हिः) दाभ को (ओदनाय) भात की हांडी रखने के लिये (स्तृणीत) बिछा दो। और (नवं बर्हिः) इस नवीन प्रजा या नये विजित देश को (ओदनाय) वीर्य प्राप्त किये परमेष्ठी रूप राजा के लिये (स्तॄणीत) फैला दो, देश पर फैल कर वश करने दो। और यह राजा और राष्ट्र (हृदः) प्रजा के हृदय को (प्रियं) प्रिय और (चक्षुषः) आंख को (वल्गु) सुन्दर, मनोहर (अस्तु) लगे। (तस्मिन्) और जिस प्रकार भात खाने के लिये आसन रूप में बिछाये कुशा के आसन पर विद्वान् लोग बैठ कर भोजन करते हैं उसी प्रकार (तस्मिन्) उस राष्ट्र में (देवाः) देव गण राजा और विद्वान् लोग (दैवीः सह) अपनी देव रूप रानियों या दिव्य-गुण युक्त प्रजाओं के साथ (विशन्तु) प्रवेश करें। और (निषद्य) उत्तम रीति से स्थिर होकर (इमम्) इस भात के समान ही (इमम्) इस राष्ट्र का भी (ऋतुभिः) ऋतुओं के अनुसार अथवा राजसभा के सदस्यों के साथ (प्र अश्नन्तु) उत्तम रीति से भोग करें।
टिप्पणी -
‘बर्हिः’—प्रजा वै बर्हिः। कौ० ५। ७॥ क्षत्रं वै प्रस्तरो विश इतरं बर्हिः। श० १। ३। ४। १०॥ अयं वै लोको बर्हिः। श० १। ४। १२४॥
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें