अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 39
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - अनुष्टुब्गर्भा त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
यद्य॑ज्जा॒या पच॑ति॒ त्वत्परः॑परः॒ पति॑र्वा जाये॒ त्वत्ति॒रः। सं तत्सृ॑जेथां स॒ह वां॒ तद॑स्तु संपा॒दय॑न्तौ स॒ह लो॒कमेक॑म् ॥
स्वर सहित पद पाठयत्ऽय॑त् । जा॒या । पच॑ति । त्वत् । प॒र॒:ऽप॑र: । पति॑: । वा॒ । जा॒ये॒ । त्वत् । ति॒र: । सम् । तत् । सृ॒जे॒था॒म् । स॒ह । वा॒म् । तत् । अ॒स्तु॒ । स॒म्ऽपा॒दय॑न्तौ । स॒ह । लो॒कम् । एक॑म्॥३.३९॥
स्वर रहित मन्त्र
यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः। सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥
स्वर रहित पद पाठयत्ऽयत् । जाया । पचति । त्वत् । पर:ऽपर: । पति: । वा । जाये । त्वत् । तिर: । सम् । तत् । सृजेथाम् । सह । वाम् । तत् । अस्तु । सम्ऽपादयन्तौ । सह । लोकम् । एकम्॥३.३९॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 39
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
हे पुरुष ! (जाया) स्त्री, पत्नी (त्वत्) तुझ पति से (परः परः) दूर दूर रह कर भी (यत् यत्) जो जो वस्तु या जिस जिस बलवीर्य को (पचति) पकाती है, वीर्य को परिपक्व करती है और हे (जाये) स्त्री ! पत्नि ! (त्वत् तिरः) तुझ से ओझल होकर तेरे परोक्ष में (पतिः) पति जो कुछ (पचति) पकाता है वीर्य को परिपक्व करता है। (तत्) उसको (संसृजेथाम्) तुम दोनों मिलकर पुत्रोत्पादन के कार्य में व्यय करो। हे स्त्री पुरुषों ! आप दानों (सह) एक साथ मिल कर ही (एकं लोकम्) एक लोक (सम्पादयन्तौ) बनाते हुये रहते हैं अतः (तत्) वह परिवक्व वीर्य या भोग्य पदार्थ भी (वां) तुम दोनों का (सह अस्तु) एक साथ ही हो।
टिप्पणी -
सह नाववतु सहनौ भुनक्तु सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें