अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 37
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उप॑ स्तृणीहि प्र॒थय॑ पु॒रस्ता॑द्घृ॒तेन॒ पात्र॑म॒भि घा॑रयै॒तत्। वा॒श्रेवो॒स्रा तरु॑णं स्तन॒स्युमि॒मं दे॑वासो अभि॒हिङ्कृ॑णोत ॥
स्वर सहित पद पाठउप॑ । स्तृ॒णी॒हि॒ । प्र॒थय॑ । पु॒रस्ता॑त् । घृ॒तेन॑ । पात्र॑म् । अ॒भि । धा॒र॒य॒ । ए॒तत् । वा॒श्राऽइ॑व । उ॒स्रा । तरु॑णम् । स्त॒न॒स्युम्। इ॒मम् । दे॒वा॒स॒: । अ॒भि॒ऽहिङ्कृ॑णोत ॥३.३७॥
स्वर रहित मन्त्र
उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्। वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥
स्वर रहित पद पाठउप । स्तृणीहि । प्रथय । पुरस्तात् । घृतेन । पात्रम् । अभि । धारय । एतत् । वाश्राऽइव । उस्रा । तरुणम् । स्तनस्युम्। इमम् । देवास: । अभिऽहिङ्कृणोत ॥३.३७॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 37
विषय - स्वर्गौदन की साधना या गृहस्थ धर्म का उपदेश।
भावार्थ -
हे कर्त्तः ! तु ओदन को (उपस्तृणीहि) घृत से आच्छादित कर। (पुरस्तात् प्रथय) आगे को फैला और (घृतेन) घुत से (एतत् पात्रम् अभि घारय) इस पात्र को भर। राजपक्ष में—हे राजन् ! तू अपने वीर्य या सामर्थ्य को (उप स्तृणीहि) तेज से सम्पन्न कर। (पुरस्तात् प्रथय) आगे को विस्तृत कर। (पात्रम्) पालन करनेहारे महामात्य को या पालन करने योग्य राष्ट्र को (घृतेन) अपने समान प्रदीप्त तेज से (अभि-घारय) युक्त कर। (स्तनस्युम्) दूधपान करने के इच्छुक (तरुणं) वछड़े को देख कर (वाश्रा उस्रा इव) शब्द करती, रंभाती हुई ‘उस्रा’ = दुधार गाय जिस प्रकार (अभि-हिंकृणोणि) प्रेम से ‘हुम् हुम्’ करती है उसी प्रकार (इमं) इस ओदन रूप वीर्य सम्पन्न परम पद में स्थित प्रजापति रूप राजा को देखकर हे (देवासः) देव, राजाजनो, शासको ! आप लोग (अभिहिंकृणोत) अपने प्रसन्नतासूचक शब्द करो।
टिप्पणी -
(द्वि०) ‘पतिर्वाजाये पचति त्वतशिरः’ इति लैन्मन् कामितः पाठः। (तृ०) ‘सृजेथाम्’ इति पदपाठः।
ऋषि | देवता | छन्द | स्वर - यम ऋषिः। मन्त्रोक्तः स्वर्गौदनोऽग्निर्देवता। १, ४२, ४३, ४७ भुरिजः, ८, १२, २१, २२, २४ जगत्यः १३ [१] त्रिष्टुप, १७ स्वराट्, आर्षी पंक्तिः, ३.४ विराड्गर्भा पंक्तिः, ३९ अनुष्टुद्गर्भा पंक्तिः, ४४ परावृहती, ५५-६० व्यवसाना सप्तपदाऽतिजागतशाकरातिशाकरधार्त्यगर्भातिधृतयः [ ५५, ५७-६० कृतयः, ५६ विराट् कृतिः ]। षष्ट्यृचं सूक्तम्॥
इस भाष्य को एडिट करें