Loading...
ऋग्वेद मण्डल - 10 के सूक्त 85 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 85/ मन्त्र 13
    ऋषिः - सूर्या सावित्री देवता - सूर्याविवाहः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    सू॒र्याया॑ वह॒तुः प्रागा॑त्सवि॒ता यम॒वासृ॑जत् । अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु॑न्यो॒: पर्यु॑ह्यते ॥

    स्वर सहित पद पाठ

    सू॒र्यायाः॑ । व॒ह॒तुः । प्र । अ॒गा॒त् । स॒वि॒ता । यम् । अ॒व॒ऽअसृ॑जत् । अ॒घासु॑ । ह॒न्य॒न्ते॒ । गावः॑ । अर्जु॑न्योः । परि॑ । उ॒ह्य॒ते॒ ॥


    स्वर रहित मन्त्र

    सूर्याया वहतुः प्रागात्सविता यमवासृजत् । अघासु हन्यन्ते गावोऽर्जुन्यो: पर्युह्यते ॥

    स्वर रहित पद पाठ

    सूर्यायाः । वहतुः । प्र । अगात् । सविता । यम् । अवऽअसृजत् । अघासु । हन्यन्ते । गावः । अर्जुन्योः । परि । उह्यते ॥ १०.८५.१३

    ऋग्वेद - मण्डल » 10; सूक्त » 85; मन्त्र » 13
    अष्टक » 8; अध्याय » 3; वर्ग » 22; मन्त्र » 3
    Acknowledgment

    हिन्दी (3)

    विषय

    वधू की विदाई।

    भावार्थ

    (सूर्यायाः) सूर्या नववधू का (वहतुः) कन्या को प्रेम से दिया द्रव्य आदि (यम् सविता अव असृजत्) जिसे उसका पिता प्रदान करता है वह (प्र अगात्) अच्छी प्रकार सुरक्षित रूप से जावे। (अघासु गावः हन्यते) अघा अर्थात् ‘मघा’ नक्षत्रों में सूर्य की किरणें मारी जाती हैं, मन्द हो जाती हैं, (अर्जुन्योः पर्युह्यते) और अर्जुनी अर्थात् फल्गुनी नक्षत्रों में परिवहन अर्थात् पुनः प्राप्त किया जाता है। इसी प्रकार विवाह और विदाई होती है।

    टिप्पणी

    अथर्ववेद में—‘मघासु हन्यन्ते गावः फल्गुनीषुव्युह्यते।’

    ऋषि | देवता | छन्द | स्वर

    सूर्या सावित्री। देवता-१–५ सोमः। ६-१६ सूर्याविवाहः। १७ देवाः। १८ सोमार्कौ। १९ चन्द्रमाः। २०-२८ नृणां विवाहमन्त्रा आशीः प्रायाः। २९, ३० वधूवासः संस्पर्शनिन्दा। ३१ यक्ष्मनाशिनी दम्पत्योः। ३२–४७ सूर्या॥ छन्द:- १, ३, ८, ११, २५, २८, ३२, ३३, ३८, ४१, ४५ निचृदनुष्टुप्। २, ४, ५, ९, ३०, ३१, ३५, ३९, ४६, ४७ अनुष्टुपू। ६, १०, १३, १६, १७, २९, ४२ विराडनुष्टुप्। ७, १२, १५, २२ पादनिचृदनुष्टुप्। ४० भुरिगनुष्टुप्। १४, २०, २४, २६, २७ निचृत् त्रिष्टुप्। १९ पादनिचृत् त्रिष्टुप्। २१, ४४ विराट् त्रिष्टुप्। २३, २७, ३६ त्रिष्टुप्। १८ पादनिचृज्जगती। ४३ निचृज्जगती। ३४ उरोबृहती॥

    इस भाष्य को एडिट करें

    विषय

    गोदान

    पदार्थ

    [१] (सूर्यायाः) = सूर्या का (वहतुः) = दहेज [गौ के रूप में दिये जानेवाला सगण] (प्रागात्) = आज गया है, (सविता) = सूर्या के पिता ने (यम्) = जिसको (अवासृजत्) = दिया है । (अघासु) = मघा नक्षत्र में (गावः) = ये दी जानेवाली गौवें (हन्यन्ते) = [ हन् गतौ] भेजी जाती हैं और (अर्जुन्योः) = फल्गुनी नक्षत्र में (पर्युह्यते) = कन्या का विवाह कर दिया जाता है । [२] मघा नक्षत्रवाली पूर्णिमा माघी कहलाती है और फल्गुनी नक्षत्रवाली पूर्णिमा फाल्गुनी। माघी पूर्णिमावाला मास माघ मास है और फाल्गुनी पूर्णिमावाला फाल्गुन । सो विवाह से पूर्व एक मास पूर्व यह गोदान विधि सम्पन्न हो जाती है। यह गौ इसलिए दी जाती है कि गुरुकुल में तपःकृश युवक अब दूध इत्यादि का प्रयोग करके आप्यायित शरीरवाला हो जाए ।

    भावार्थ

    भावार्थ-विवाह अर्थात् कन्यादान से एक मास पूर्व गोदान विधि सम्पन्न कर दी जाए।

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (सूर्यायाः-वहतुः प्र-अगात्) तेजस्विन्याः नववध्वाः-निर्वाहयोग्यं बाह्यं दातव्यं गवादिधनरूपं भवति (सविता यम्-अवासृजत्) उत्पादयिता पिता यं वहतुं दातव्यं गवादिकं धनं तस्यै सङ्कल्पयति (अघासु गावः-हन्यन्ते) मघासु नक्षत्रेषु “मकारलोपश्छान्दसः” यद्वा ‘मघा’ इत्यस्य वैदिकनाम ‘अघा’ तासु नक्षत्रेषु गावो गवादयः पदार्थाः प्रेर्यन्ते “हन हिंसागत्योः” [अदादि] पश्चात् खलु मासानन्तरं (अर्जुन्योः परि-उह्यते) फल्गुन्योर्नक्षत्रयोः फाल्गुनमासे “अर्जुनी नक्षत्रे-अर्जुन्यो वै नाम फल्गुन्य इति” [श० २।१।२।११] परितो विवाहकृत्यं समाप्येत ॥१३॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    The bridal procession of Surya proceeds which Savita, her father, starts. The bullocks are made to move the chariot in Magha constellations and the bride is inducted into the groom’s home in Phalguni constellations.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    तेजस्वी नववधूला निर्वाहयोग्य-देण्यायोग्य गाय इत्यादी धन, उत्पादनकर्त्या पित्याने देण्याचा संकल्प करावा व विवाह संपन्न करावा. ॥१३॥

    इस भाष्य को एडिट करें
    Top