Loading...
ऋग्वेद मण्डल - 10 के सूक्त 85 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 85/ मन्त्र 28
    ऋषिः - सूर्या सावित्री देवता - नृर्णा विवाहमन्त्रा आशीः प्रायाः छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः

    नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते । एध॑न्ते अस्या ज्ञा॒तय॒: पति॑र्ब॒न्धेषु॑ बध्यते ॥

    स्वर सहित पद पाठ

    नी॒ल॒ऽलो॒हि॒तम् । भ॒व॒ति॒ । कृ॒त्या । आ॒स॒क्तिः । वि । अ॒ज्य॒ते॒ । एध॑न्ते । अ॒स्याः॒ । ज्ञा॒तयः॑ । पतिः॑ । ब॒न्धेषु॑ । ब॒ध्य॒ते॒ ॥


    स्वर रहित मन्त्र

    नीललोहितं भवति कृत्यासक्तिर्व्यज्यते । एधन्ते अस्या ज्ञातय: पतिर्बन्धेषु बध्यते ॥

    स्वर रहित पद पाठ

    नीलऽलोहितम् । भवति । कृत्या । आसक्तिः । वि । अज्यते । एधन्ते । अस्याः । ज्ञातयः । पतिः । बन्धेषु । बध्यते ॥ १०.८५.२८

    ऋग्वेद - मण्डल » 10; सूक्त » 85; मन्त्र » 28
    अष्टक » 8; अध्याय » 3; वर्ग » 25; मन्त्र » 3
    Acknowledgment

    हिन्दी (1)

    पदार्थ

    (नीललोहितं भवति) जब नीलवर्णयुक्त रक्त-रज होता है, कन्या रजस्वला होती है, तब (आसक्तिः) पतिकामवासना (कृत्या व्यज्यते) क्रिया व्यक्त सफल हो जाती है (अस्याः) इस वधू की (ज्ञातयः-वर्धन्ते) सन्ततियाँ बढ़ती हैं (पतिः) इसका पति (बन्धेषु) कर्तव्यबन्धनों में (बध्यते) बन्ध जाता है ॥२८॥

    भावार्थ

    वधू के रजस्वला हो जाने पर पति के प्रति इसकी कामवासना जाग जाती है, पुनः सन्तानों का उत्पन्न होना चालू हो जाता है, फिर पति भी सन्तानों के पालन कर्तव्यबन्धनों में बन्ध जाता है ॥२८॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    पदार्थः

    (नीललोहितं भवति) यदा नीलवर्णयुक्तं रक्तं रजो भवति कन्या रजस्वला भवति, तदा (आसक्तिः कृत्या व्यज्यते) पतिकामवासना क्रिया सफला भवति (अस्याः-ज्ञातयः-वर्धन्ते) अस्या वध्वाः-ज्ञातयः सन्ततयो वर्धन्ते, तदैव (पतिः-बन्धेषु बध्यते) पतिर्बन्धनेषु-कर्तव्यबन्धनेषु बध्यते ॥२८॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    Then the blood grows dark and red, love and desire vibrates for fulfilment, the near kinsmen of this bride swell with hope and expectation, and the husband is bound in new responsibilities.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    वधू रजस्वला झाल्यानंतर पतीबद्दल कामवासना जागृत होते. नंतर संताननिर्मिती सुरू होते. मग पतीही संतानांच्या पालन कर्तव्यबंधनात बांधला जातो. ॥२८॥

    इस भाष्य को एडिट करें
    Top