ऋग्वेद - मण्डल 10/ सूक्त 85/ मन्त्र 33
ऋषिः - सूर्या सावित्री
देवता - सूर्या
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त । सौभा॑ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे॑तन ॥
स्वर सहित पद पाठसु॒ऽम॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्ऽएत॑ । पश्य॑त । सौभा॑ग्यम् । अ॒स्यै॒ । द॒त्त्वाय॑ । अथ॑ । अस्त॑म् । वि । परा॑ । इ॒त॒न॒ ॥
स्वर रहित मन्त्र
सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥
स्वर रहित पद पाठसुऽमङ्गलीः । इयम् । वधूः । इमाम् । सम्ऽएत । पश्यत । सौभाग्यम् । अस्यै । दत्त्वाय । अथ । अस्तम् । वि । परा । इतन ॥ १०.८५.३३
ऋग्वेद - मण्डल » 10; सूक्त » 85; मन्त्र » 33
अष्टक » 8; अध्याय » 3; वर्ग » 26; मन्त्र » 3
Acknowledgment
अष्टक » 8; अध्याय » 3; वर्ग » 26; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (3)
पदार्थ
(इयं वधूः सुमङ्गलीः) यह नवविवाहिता वधू शुभमङ्गलवाली है (इमां पश्यत समेत) हे इसके सम्बन्धी जनो तथा हितचिन्तको ! इसका दर्शन करो और सम्यक् आलिङ्गन करो (अस्यै सौभाग्यं दत्त्वाय) इसके लिए “सौभाग्य हो” यह आशीर्वाद देकर (अथ) पुनः (अस्तं विपरेतन) अपने-अपने घर को जाओ ॥३३।
भावार्थ
वधू घर में मङ्गल का सञ्चार करनेवाली है। सम्बन्धी और हितचिन्तक सौभाग्य का आशीर्वाद दें और स्नेह से मिलें ॥३३॥
विषय
विवाह पर वधु के सौभाग्य आशीर्वाद की प्रार्थना।
भावार्थ
(इयं वधूः सुमङ्गलीः) यह वधू मंगल चिन्हों से युक्त है। (सम् आ इत) आप लोग आइये। (अस्यै) इसको (सौभाग्यं) उत्तम सौभाग्यवती होने का आशीर्वाद (दत्वाय) देकर (अथ) अनन्तर (अस्तं) गृह को (वि परेतन) जाइयेगा।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
सूर्या सावित्री। देवता-१–५ सोमः। ६-१६ सूर्याविवाहः। १७ देवाः। १८ सोमार्कौ। १९ चन्द्रमाः। २०-२८ नृणां विवाहमन्त्रा आशीः प्रायाः। २९, ३० वधूवासः संस्पर्शनिन्दा। ३१ यक्ष्मनाशिनी दम्पत्योः। ३२–४७ सूर्या॥ छन्द:- १, ३, ८, ११, २५, २८, ३२, ३३, ३८, ४१, ४५ निचृदनुष्टुप्। २, ४, ५, ९, ३०, ३१, ३५, ३९, ४६, ४७ अनुष्टुपू। ६, १०, १३, १६, १७, २९, ४२ विराडनुष्टुप्। ७, १२, १५, २२ पादनिचृदनुष्टुप्। ४० भुरिगनुष्टुप्। १४, २०, २४, २६, २७ निचृत् त्रिष्टुप्। १९ पादनिचृत् त्रिष्टुप्। २१, ४४ विराट् त्रिष्टुप्। २३, २७, ३६ त्रिष्टुप्। १८ पादनिचृज्जगती। ४३ निचृज्जगती। ३४ उरोबृहती॥
विषय
वधू का स्वागत
पदार्थ
[१] जब बरात लौटती है और घर पर पहुँचती है, उस समय सभी परिचित पड़ोसी वधू दर्शन के लिये उपस्थित होते हैं और वर सब से कहता है कि (इयं वधूः) = यह वधू (सुमंगली:) = उत्तम मंगल स्वभावोंवाली है समेत आप सब इकट्ठे होवें और (पश्यत) = इसे देखें। [२] आकर (अस्यै) = इसके लिये (सौभाग्यं दत्वाय) = सौभाग्य के आशीर्वाद को देकर अथ अब (अस्तम्) = अपने- अपने घरों को (विपरेतन) = वापिस जाइये। आपका आशीर्वाद इसके सौभाग्य के वर्धन को करनेवाला हो ।
भावार्थ
भावार्थ- सब परिचित बन्धु पड़ोसी आकर नव वधू को सौभाग्य का आशीर्वाद दें।
संस्कृत (1)
पदार्थः
(इयं वधूः सुमङ्गलीः) एषा वधूर्नवविवाहिता शुभानि मङ्गलानि यस्यां तथा भूतास्ति “सुमङ्गलीः शोभनानि मङ्गलानि यासु ताः” [ऋ० १।११२।१३ दयानन्दः] (इमां पश्यत समेत) हे सम्बन्धिनो जनाः ! सखायश्च ! एतां पश्यत सम्यक् श्लिष्यत (अस्यै सौभाग्यं दत्त्वाय) अस्यै सौभाग्यमित्याशीर्दत्त्वा (अथ) अनन्तरं (अस्तं विपरेतन) स्वगृहं वियुज्य गच्छत ॥३३॥
इंग्लिश (1)
Meaning
Auspicious is this bride, gracious, please come, see her to wish her all good fortune in life, and having thus blessed her, you may please retire homeward.
मराठी (1)
भावार्थ
वधू घरात मंगल करणारी आहे. नातेवाईक व हितचिंतकांनी सौभाग्याचा आशीर्वाद द्यावा व स्नेहाने भेटावे. ॥३३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal