अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 12
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
शुची॑ ते च॒क्रेया॒त्या व्या॒नो अ॑क्ष॒ आह॑तः। अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत्प्रय॒ती पति॑म्॥
स्वर सहित पद पाठशुची॒ इति॑ । ते॒ । च॒क्रे इति॑ । या॒त्या: । वि॒ऽआ॒न: । अक्ष॑: । आऽह॑त: । अन॑: । म॒न॒स्मय॑म् । सू॒र्या । आ । अ॒रो॒ह॒त् । प्र॒ऽय॒ती । पति॑म् ॥१.१२॥
स्वर रहित मन्त्र
शुची ते चक्रेयात्या व्यानो अक्ष आहतः। अनो मनस्मयं सूर्यारोहत्प्रयती पतिम्॥
स्वर रहित पद पाठशुची इति । ते । चक्रे इति । यात्या: । विऽआन: । अक्ष: । आऽहत: । अन: । मनस्मयम् । सूर्या । आ । अरोहत् । प्रऽयती । पतिम् ॥१.१२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 12
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(यात्याः ते) तुझ चलतीहुई के (शुची) दो शुद्ध [कान, मन्त्र ११] (चक्रे) दो पहिये [समान हों] और (व्यानः) व्यान [सर्वशरीरव्यापक वायु] (अक्षः) धुरा [समान] (आहतः) [पहियों में]लगा हो। (पतिम्) पति के पास को (प्रयती) चलती हुई (सूर्याः) प्रेरणा करनेवाली [वा सूर्य की चमक के समान तेजवाली] कन्या (मनस्मयम्) मनोमय [विचाररूप] (अनः) रथपर (आ अरोहत्) चढ़े ॥१२॥
भावार्थ - जब कन्या श्रवण मननद्वारा व्यान वायु अर्थात् इन्द्रियों को दमन कर सके, तब पति के समीप रहकरगृहाश्रम की गाड़ी को चलावे ॥१२॥
टिप्पणी -
१२−(शुची) पवित्रे श्रोत्रे (ते) तव (चक्रे)रथाङ्गे यथा (यात्याः) यान्त्याः। गच्छन्त्याः (व्यानः) सर्वशरीरव्यापकोवायुर्यथा। इन्द्रियसमूह इत्यर्थः (अक्षः) चक्रधारणकाष्ठभेदः। धुरा (आहतः)संयोजितः (अनः) रथम् (मनस्मयम्) मनोमयम्। मननेन सिद्धम् (सूर्या) प्रेरयित्री।सूर्यवत् तेजस्विनी कन्या (आ अरोहत्) आरोहेत् (प्रयती) प्रयाणं कुर्वती (पतिम्)भर्तारम् ॥