Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 49
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    दे॒वस्ते॑ सवि॒ताहस्तं॑ गृह्णातु॒ सोमो॒ राजा॑ सुप्र॒जसं॑ कृणोतु। अ॒ग्निः सु॒भगां॑ ज॒तवे॑दाः॒पत्ये॒ पत्नीं॑ ज॒रद॑ष्टिं कृणोतु ॥

    स्वर सहित पद पाठ

    दे॒व: । ते॒ । स॒वि॒ता । हस्त॑म् । गृ॒ह्णा॒तु॒ । सोम॑: । राजा॑ । सु॒ऽप्र॒जस॑म् । कृ॒णो॒तु॒ । अ॒ग्नि: । सु॒ऽभगा॑म् । जा॒तऽवे॑दा: । पत्ये॑ । पत्नी॑म् । ज॒रत्ऽअ॑ष्टिम् । कृ॒णो॒तु॒ ॥१.४९॥


    स्वर रहित मन्त्र

    देवस्ते सविताहस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु। अग्निः सुभगां जतवेदाःपत्ये पत्नीं जरदष्टिं कृणोतु ॥

    स्वर रहित पद पाठ

    देव: । ते । सविता । हस्तम् । गृह्णातु । सोम: । राजा । सुऽप्रजसम् । कृणोतु । अग्नि: । सुऽभगाम् । जातऽवेदा: । पत्ये । पत्नीम् । जरत्ऽअष्टिम् । कृणोतु ॥१.४९॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 49

    पदार्थ -
    (देवः) व्यवहार मेंचतुर, (सविता) सर्वप्रेरक [परमेश्वर] (ते हस्तम्) तेरे हाथ को (गृह्णातु) पकड़े [सहाय करे], (राजा) ऐश्वर्यवान् (सोमः) सर्वोत्पादक [परमात्मा] (सुप्रजसम्)सुन्दर सन्तानवाली (कृणोतु) करे। (जातवेदाः) धनों का प्राप्त करानेवाला (अग्निः)सर्वव्यापक [जगदीश्वर] (पत्ये) पति के लिये (पत्नीम्) पत्नी को (सुभगाम्) बड़ेऐश्वर्यवाली और (जरदष्टिम्) स्तुति के साथ प्रवृत्तिवाली वा भोजनवाली (कृणोतु)करे ॥४९॥

    भावार्थ - वधू-वर सदा परमेश्वरकी उपासना करके परस्पर सहाय करने, सन्तान को सुशिक्षित बलवान् बनाने, और धनों केसङ्ग्रह करने में तत्पर रहकर संसार में कीर्तिमान् होवें ॥४९॥

    इस भाष्य को एडिट करें
    Top