अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 32
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
इ॒हेद॑साथ॒ नप॒रो ग॑माथे॒मं गा॑वः प्र॒जया॑ वर्धयाथ। शुभं॑ यतीरु॒स्रियाः॒ सोम॑वर्चसो॒विश्वे॑ दे॒वाः क्र॑न्नि॒ह वो॒ मनां॑सि ॥
स्वर सहित पद पाठइ॒ह । इत् । अ॒सा॒थ॒ । न । प॒र: । ग॒मा॒थ॒ । इ॒मम् । गा॒व॒: । प्र॒ऽजया॑ । व॒र्ध॒नया॒थ॒ । शुभ॑म् । य॒ती॒: । उ॒स्रिया॑: । सोम॑ऽवर्चस: । विश्वे॑ । दे॒वा: । क्रन् । इ॒ह । व॒: । मनां॑सि ॥१.३२॥
स्वर रहित मन्त्र
इहेदसाथ नपरो गमाथेमं गावः प्रजया वर्धयाथ। शुभं यतीरुस्रियाः सोमवर्चसोविश्वे देवाः क्रन्निह वो मनांसि ॥
स्वर रहित पद पाठइह । इत् । असाथ । न । पर: । गमाथ । इमम् । गाव: । प्रऽजया । वर्धनयाथ । शुभम् । यती: । उस्रिया: । सोमऽवर्चस: । विश्वे । देवा: । क्रन् । इह । व: । मनांसि ॥१.३२॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 32
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
(गावः) हे गतिशील [पुरुषार्थी कुटुम्बी लोगो !] (इह इत्) यहाँ पर ही [हम में] (असाथ) तुम रहो, (परः) दूर (न गमाथ) मत जाओ, और (इमम्) इस [पुरुष] को (प्रजया) प्रजा [पुत्र, पौत्र, सेवक आदि] से (वर्धयाथ) बढ़ाओ। (शुभम्) शुभ रीति से (यतीः) चलती हुई (उस्रियाः) निवास करनेवाली स्त्रियाँ और (सोमवर्चसः) ऐश्वर्य के साथ प्रतापवाले (विश्वे) सब (देवाः) विद्वान् लोग [अर्थात् घर के विद्वान् स्त्री-पुरुष] (वः)तुम्हारे (मनांसि) मनों को (इह) यहाँ [गृह कार्य में] (क्रन्) करें ॥३२॥
भावार्थ - सब कुटुम्बी लोगपुरुषार्थ करके मिलकर धैर्य से घर में रहें और सन्तान आदि को शिक्षा दान सेबढ़ावें और सम्पत्ति और ऐश्वर्य बढ़ाकर गृहाश्रम को शोभायमान करें ॥३२॥इस मन्त्रका प्रथम पाद आ चुका है-अ० ३।८।४ ॥
टिप्पणी -
३२−(इह) अत्र। अस्मासु (इत्) एव (असाथ) भवत (न) निषेधे (परः) परस्तात्। दूरम् (गमाथ) गच्छत (इमम्) पुरुषम् (गावः) गमेर्डोः।उ० २।६७। गच्छतेर्डोप्रत्ययः। गौः स्तोतृनाम-निघ० ३।१६। हे गतिशीलाःपुरुषार्थिनः कुटुम्बिनः (प्रजया) सन्तानसेवकादिरूपया (वर्धयाथ) वर्धयत (शुभम्)शुभरीत्या (यतीः) गच्छन्त्यः (उस्रियाः) स्फायितञ्चिवञ्चि०। उ० २।१३। वसनिवासे-रक्, स्वार्थे घ प्रत्ययः। निवासशीलाः स्त्रियः (सोमवर्चसः) ऐश्वर्येणप्रतापिनः (विश्वे) सर्वे (देवाः) विद्वांसः (क्रन्) कुर्वन्तु (इह) गृहाश्रमे (वः) युष्माकम् (मनांसि) चित्तानि ॥