अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 59
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
उद्य॑च्छध्व॒मप॒रक्षो॑ हनाथे॒मां नारीं॑ सुकृ॒ते द॑धात। धा॒ता वि॑प॒श्चित्पति॑मस्यै विवेद॒ भगो॒राजा॑ पु॒र ए॑तु प्रजा॒नन् ॥
स्वर सहित पद पाठउत् । य॒च्छ॒ध्व॒म् । अप॑ । रक्ष॑: । ह॒ना॒थ॒ । इ॒माम् । नारी॑म् । सु॒ऽकृ॒ते । द॒धा॒त॒ । धा॒ता । वि॒प॒:ऽचित् । पति॑म् । अ॒स्यै । वि॒वे॒द॒ । भग॑: । राजा॑ । पु॒र: । ए॒तु॒ । प्र॒ऽजा॒नन् ॥१.५९॥
स्वर रहित मन्त्र
उद्यच्छध्वमपरक्षो हनाथेमां नारीं सुकृते दधात। धाता विपश्चित्पतिमस्यै विवेद भगोराजा पुर एतु प्रजानन् ॥
स्वर रहित पद पाठउत् । यच्छध्वम् । अप । रक्ष: । हनाथ । इमाम् । नारीम् । सुऽकृते । दधात । धाता । विप:ऽचित् । पतिम् । अस्यै । विवेद । भग: । राजा । पुर: । एतु । प्रऽजानन् ॥१.५९॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 59
विषय - विवाह संस्कार का उपदेश।
पदार्थ -
[हे वीरो ! शस्त्रोंको] (उत् यच्छध्वम्) उठाओ, (रक्षः) राक्षस को (अप हनाथ) मार हटाओ, (इमां नारीम्)इस नारी [नर की पत्नी] को (सुकृते) सुकृत [पुण्य कर्म] में (दधात) धारण करो। (विपश्चित्) बुद्धिमान् (धाता) धारण करनेवाले [परमेश्वर] ने (अस्यै) इस [वधू] केलिये (पतिम्) पति (विवेद) प्राप्त कराया है, (प्रजानन्) पहिले से जाननेवाला (राजा) प्रकाशमान (भगः) ऐश्वर्यवान् [परमात्मा] (पुरः) आगे (एतु) प्राप्त होवे॥५९॥
भावार्थ - धर्मात्मा वीर लोगप्रयत्न के साथ विघ्नों से पृथक् करके वधू-वर को धर्म में प्रवृत्त रक्खें, औरपरमात्मा का सदा ध्यान करें कि जिस ने कृपा करके विद्वान् पति-पत्नी को मिलायाहै, वही उनका सदा सहाय करे ॥५९॥
टिप्पणी -
५९−(उत् यच्छध्वम्) शस्त्राणि उन्नयत (रक्षः)राक्षसम्। विघ्नम् (अप हनाथ) लेटि रूपम्। दूरं हत। मारयत (इमाम्) विदुषीम् (नारीम्) नरस्य पत्नीम् (सुकृते) पुण्यकर्मणि (दधात) धारयत (धाता) धारकःपरमेश्वरः (विपश्चित्) मेधावी (पतिम्) भर्तारम् (अस्यै) वध्वै (विवेद)प्रापितवान् (भगः) ऐश्वर्यवान् जगदीश्वरः (राजा) दीप्यमानः (पुरः) पुरस्तात्।अग्रे (एतु) गच्छतु (प्रजानन्) अग्रे विदन् ॥