Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 57
    सूक्त - आत्मा देवता - त्रिष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    अ॒हं विष्या॑मि॒मयि॑ रू॒पम॑स्या॒ वेद॒दित्प॑श्य॒न्मन॑सः कु॒लाय॑म्। न स्तेय॑मद्मि॒मन॒सोद॑मुच्ये स्व॒यं श्र॑थ्ना॒नो वरु॑णस्य॒ पाशा॑न् ॥

    स्वर सहित पद पाठ

    अ॒हम् । वि । स्या॒मि॒ । मयि॑ । रू॒पम् । अ॒स्या॒: । वेद॑त् । इत् । पश्य॑न् । मन॑स: । कु॒लाय॑म् । न । स्तेय॑म् । अ॒द्मि॒ । मन॑सा । उत् । अ॒मु॒च्ये॒ । स्व॒यम् । अ॒श्ना॒न: । वरु॑णस्य । पाशा॑न् ॥१.५७॥


    स्वर रहित मन्त्र

    अहं विष्यामिमयि रूपमस्या वेददित्पश्यन्मनसः कुलायम्। न स्तेयमद्मिमनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥

    स्वर रहित पद पाठ

    अहम् । वि । स्यामि । मयि । रूपम् । अस्या: । वेदत् । इत् । पश्यन् । मनस: । कुलायम् । न । स्तेयम् । अद्मि । मनसा । उत् । अमुच्ये । स्वयम् । अश्नान: । वरुणस्य । पाशान् ॥१.५७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 57

    पदार्थ -
    (अस्याः) इस [पत्नी]के (रूपम्) रूप [स्वभाव वा सौन्दर्य] को (मनसः) अपने मन का (कुलायम्) आधार (वेदत्) जानता हुआ और (पश्यन्) देखता हुआ (इत्) ही (अहम्) मैं [वर] (मयि) अपनेमें (वि ष्यामि) निश्चय करके धारण करता हूँ। (स्तेयम्) चोरी के पदार्थ को (न)नहीं (अद्मि) खाता हूँ, (मनसा) विज्ञान के साथ (वरुणस्य) रुकावट [अर्थात् विघ्न]के (पाशान्) फन्दों को (स्वयम्) अपने आप [अर्थात् पुरुषार्थ से] (श्रथ्नानः)ढीला करता हुआ (उत् अमुच्ये) मैं छूट गया हूँ ॥५७॥

    भावार्थ - विद्वान् पति-पत्नीपरस्पर उत्तम गुण स्वभाव को हृदय में धारण करके विचारपूर्वक विघ्नों को हटाकरनिष्कपट होकर उन्नति करें ॥५७॥

    इस भाष्य को एडिट करें
    Top