Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 23
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
उप॑ स्तृणीहि॒बल्ब॑ज॒मधि॒ चर्म॑णि॒ रोहि॑ते। तत्रो॑प॒विश्य॑ सुप्र॒जा इ॒मम॒ग्निं स॑पर्यतु॥
स्वर सहित पद पाठउप॑ । स्तृ॒णी॒हि॒ । बल्ब॑जम् । अधि॑ । चर्म॑णि । रोहि॑ते । तत्र॑ । उ॒प॒ऽविश्य॑ । सु॒ऽप्र॒जा: । इ॒मम् । अ॒ग्निम् । स॒प॒र्य॒तु ॥२.२३॥
स्वर रहित मन्त्र
उप स्तृणीहिबल्बजमधि चर्मणि रोहिते। तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु॥
स्वर रहित पद पाठउप । स्तृणीहि । बल्बजम् । अधि । चर्मणि । रोहिते । तत्र । उपऽविश्य । सुऽप्रजा: । इमम् । अग्निम् । सपर्यतु ॥२.२३॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(उप स्तृणीहि) आच्छादय (बल्बजम्) म० २२। तृणविशेषासनम् (अधि) उपरि (चर्मणि) म० २२। (रोहिते) रोहित-अर्शआद्यच्। मृगविशेषसम्बन्धिनि।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः। अमर० १५।१०। (तत्र) आसने (उपविश्य) (सुप्रजाः) सुजन्मा वधू (इमम्) प्रसिद्धम् (अग्निम्) व्यापकं परमेश्वरंभौतिकाग्निं वा (सपर्यतु) परिचरतु ॥
इस भाष्य को एडिट करें