Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 66
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    यद्दु॑ष्कृ॒तंयच्छम॑लं विवा॒हे व॑ह॒तौ च॒ यत्। तत्सं॑भ॒लस्य॑ कम्ब॒ले मृ॒ज्महे॑ दुरि॒तंव॒यम् ॥

    स्वर सहित पद पाठ

    यत् । दु॒:ऽकृ॒तम् । यत् । शम॑लम् । वि॒ऽवा॒हे । व॒ह॒तौ । च॒ । यत् । तत् । स॒म्ऽभ॒लस्‍य॑ । क॒म्ब॒ले । मृ॒ज्महे॑ । दु॒:ऽइ॒तम् । व॒यम् ॥२.६६॥


    स्वर रहित मन्त्र

    यद्दुष्कृतंयच्छमलं विवाहे वहतौ च यत्। तत्संभलस्य कम्बले मृज्महे दुरितंवयम् ॥

    स्वर रहित पद पाठ

    यत् । दु:ऽकृतम् । यत् । शमलम् । विऽवाहे । वहतौ । च । यत् । तत् । सम्ऽभलस्‍य । कम्बले । मृज्महे । दु:ऽइतम् । वयम् ॥२.६६॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 66

    टिप्पणीः - ६६−(यत्) (दुष्कृतम्) दुष्टकर्म (यत्) (शमलम्) मालिन्यम् (विवाहे) (वहतौ)विवाहे दातव्यपदार्थे (च) (तत्) दुष्टकर्म (संभलस्य) भल निरूपणे-अच्। सम्यग्निरूपकस्य (कम्बले) कमेर्बुक्। उ० १।१०७ कमु कान्तौ-कल प्रत्यये बुक्। कमनीयेकर्मणि (मृज्महे) शोधयामः (दुरितम्) दुष्कर्म (वयम्) पुरुषार्थिनः ॥

    इस भाष्य को एडिट करें
    Top