Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 63
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    इ॒यं नार्युप॑ब्रूते॒ पूल्या॑न्यावपन्ति॒का। दी॒र्घायु॑रस्तु मे॒ पति॒र्जीवा॑ति श॒रदः॑ श॒तम्॥

    स्वर सहित पद पाठ

    इ॒यम् । नारी॑ । उप॑ । ब्रू॒ते॒ । पूल्या॑नि । आ॒ऽव॒प॒न्ति॒का । दी॒र्घऽआ॑यु: । अ॒स्तु॒ । मे॒ । पति॑: । जीवा॑ति । श॒रद॑: । श॒तम् ॥२.६३॥


    स्वर रहित मन्त्र

    इयं नार्युपब्रूते पूल्यान्यावपन्तिका। दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम्॥

    स्वर रहित पद पाठ

    इयम् । नारी । उप । ब्रूते । पूल्यानि । आऽवपन्तिका । दीर्घऽआयु: । अस्तु । मे । पति: । जीवाति । शरद: । शतम् ॥२.६३॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 63

    टिप्पणीः - ६३−(इयम्) (नारी) नरस्यपत्नी (उपब्रूते) कथयति (पूल्यानि) पूल संहतौ-क्यप्। संहतिकर्माणि। संगतिबीजानि (आवपन्तिका) टुवप बीजतन्तुसन्ताने-शतृ, स्वार्थे कन्, टाप् बीजवद् विस्तारयन्ती (दीर्घायुः) दीर्घजीवनः (अस्तु) (पतिः) (जीवाति) जीवेत् (शरदः) वर्षाणि (शतम्)बहूनि ॥

    इस भाष्य को एडिट करें
    Top