Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 1
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    तुभ्य॒मग्रे॒पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह। स नः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया॑स॒ह ॥

    स्वर सहित पद पाठ

    तुभ्य॑म् । अग्रे॑ । परि॑ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना॑ । स॒ह । स: । न॒: । पति॑ऽभ्य: । जा॒याम् । दा: । अग्ने॑ । प्र॒ऽजया॑ । स॒ह ॥२.१॥


    स्वर रहित मन्त्र

    तुभ्यमग्रेपर्यवहन्त्सूर्यां वहतुना सह। स नः पतिभ्यो जायां दा अग्ने प्रजयासह ॥

    स्वर रहित पद पाठ

    तुभ्यम् । अग्रे । परि । अवहन् । सूर्याम् । वहतुना । सह । स: । न: । पतिऽभ्य: । जायाम् । दा: । अग्ने । प्रऽजया । सह ॥२.१॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 1

    टिप्पणीः - १−(तुभ्यम्) तवाज्ञापालनाय (अग्रे)आदौ वर्तमानाय (परि) सर्वतः (अवहन्) प्रापितवन्त विद्वांसः (सूर्याम्)प्रेरयित्रीम्। सूर्यदीप्तिवत्तेजस्विनीं कन्याम् (वहतुना) विवाहकालेदेयपदार्थेन (सह) (सः) स त्वं परमेश्वरः (नः) अस्मभ्यम् (पतिभ्यः) पतिकुलस्थानांहिताय (जायाम्) पत्नीम् (दाः) देहि (अग्ने) अगि गतौ-नि, नलोपः। हे सर्वज्ञपरमात्मन् (प्रजया) सन्तानसेवकादिना (सह) ॥

    इस भाष्य को एडिट करें
    Top