Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 48
सूक्त - आत्मा
देवता - सतः पङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अपा॒स्मत्तम॑उच्छतु॒ नीलं॑ पि॒शङ्ग॑मु॒त लोहि॑तं॒ यत्।नि॑र्दह॒नी या पृ॑षात॒क्यस्मिन्तांस्था॒णावध्या स॑जामि ॥
स्वर सहित पद पाठअप॑ । अ॒स्मत् । तम॑: । उ॒च्छ॒तु॒ । नील॑म् । पि॒शङ्ग॑म् । उ॒त । लोहि॑तम् । यत् । नि॒:ऽद॒ह॒नी । या । पृ॒षा॒त॒की । अ॒स्मिन् । ताम् । स्था॒णौ । अधि॑ । आ । स॒जा॒मि॒ ॥२.४८॥
स्वर रहित मन्त्र
अपास्मत्तमउच्छतु नीलं पिशङ्गमुत लोहितं यत्।निर्दहनी या पृषातक्यस्मिन्तांस्थाणावध्या सजामि ॥
स्वर रहित पद पाठअप । अस्मत् । तम: । उच्छतु । नीलम् । पिशङ्गम् । उत । लोहितम् । यत् । नि:ऽदहनी । या । पृषातकी । अस्मिन् । ताम् । स्थाणौ । अधि । आ । सजामि ॥२.४८॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 48
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४८−(अस्मत्) अस्माकं सकाशात् (तमः) तम खेदे-असुन्। अन्धकारः (अप उच्छतु)उच्छी विवासे। दूरे गच्छतु (नीलम्) (पिशङ्गम्) पीतवर्णम् (उत) अपि च (लोहितम्)रक्तवर्णम्। रोगविशिष्टं वस्तु (यत्) वस्तु (निर्दहनी) नितरां दहनशीला (या)पीडा) (पृषातकी) पृषु सेचने-क+बहुलमन्यत्रापि। उ० २।३७। अत बन्धने-क्वुन्, गौरादित्वाद् ङीष्। सेचनस्य वर्धनस्य बन्धनशीला निवारणशीला (अस्मिन्) (ताम्)पीडाम् (स्थाणौ) स्थिरस्वभावे मनुष्ये (अधि) अधिकृत्य (आ सजामि) षञ्ज सङ्गे।प्रबध्नामि। रुणध्मि ॥
इस भाष्य को एडिट करें