Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 52
    सूक्त - आत्मा देवता - विराट् परोष्णिक् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    उ॑श॒तीः क॒न्यला॑इ॒माः पि॑तृलो॒कात्पतिं॑ य॒तीः। अव॑ दी॒क्षाम॑सृक्षत॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    उ॒श॒ती: । क॒न्यला॑: । इ॒मा: । पि॒तृ॒ऽलो॒कात् । पति॑म् । य॒ती॒: । अव॑ । दी॒क्षाम् । अ॒सृ॒क्ष॒त॒ । स्वाहा॑ ॥२.५२॥


    स्वर रहित मन्त्र

    उशतीः कन्यलाइमाः पितृलोकात्पतिं यतीः। अव दीक्षामसृक्षत स्वाहा ॥

    स्वर रहित पद पाठ

    उशती: । कन्यला: । इमा: । पितृऽलोकात् । पतिम् । यती: । अव । दीक्षाम् । असृक्षत । स्वाहा ॥२.५२॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 52

    टिप्पणीः - ५२−(उशतीः) कामयमानाः (कन्यलाः) अ० ५।५।३। अघ्न्यादयश्च। उ०४।११२। कनी दीप्तिकान्तिगतिषु-यक्+ला आदाने-क, टाप्। शोभाग्रहीत्र्यः (इमाः)विदुष्यः (पितृलोकात्) पितृकुलात् (पतिम्) स्वस्वभर्तारम् (यतीः) गच्छन्त्यः (दीक्षाम्) दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु-अप्रत्ययः। नियमव्रतयोःशिक्षाम् (अव सृक्षत) अवसृजन्तु। ददतु (स्वाहा) अ० २।१६।१। सुवाण्या। वेदवाचा ॥

    इस भाष्य को एडिट करें
    Top