Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 49
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
याव॑तीः कृ॒त्याउ॑प॒वास॑ने॒ याव॑न्तो॒ राज्ञो॒ वरु॑णस्य॒ पाशाः॑। व्यृद्धयो॒ या अस॑मृद्धयो॒या अ॒स्मिन्ता स्था॒णावधि॑ सादयामि ॥
स्वर सहित पद पाठयाव॑ती: । कृ॒त्या: । उ॒प॒ऽवास॑ने । याव॑न्त: । राज्ञ॑: । वरु॑णस्य । पाशा॑: । विऽऋ॑ध्दय: । या: । अस॑म्ऽऋध्दय: । या: । अ॒स्मिन् । ता: । स्था॒णौ । अधि॑ । सा॒द॒या॒मि॒ ॥२.४९॥
स्वर रहित मन्त्र
यावतीः कृत्याउपवासने यावन्तो राज्ञो वरुणस्य पाशाः। व्यृद्धयो या असमृद्धयोया अस्मिन्ता स्थाणावधि सादयामि ॥
स्वर रहित पद पाठयावती: । कृत्या: । उपऽवासने । यावन्त: । राज्ञ: । वरुणस्य । पाशा: । विऽऋध्दय: । या: । असम्ऽऋध्दय: । या: । अस्मिन् । ता: । स्थाणौ । अधि । सादयामि ॥२.४९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 49
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४९−(यावतीः) यत्परिमाणाः (कृत्या) कृञ् हिंसायाम्-क्यप् तुक् च।हिंसाः। पीडाः (उपवासने) निवासस्थाने। उपवसथे। ग्रामे (यावन्तः) (राज्ञः)ऐश्वर्यवतः पुरुषस्य (वरुणस्य) आवरणस्य। रोधनस्य (पाशाः) बन्धाः (व्यृद्धयः)असम्पत्तयः (याः) (असमृद्धयः) असिद्धयः (याः) (अस्मिन्) (ताः) बाधाः (स्थाणौ)दृढस्वभावे पुरुषे (अधि) अधिकृत्य (सादयामि) षद्लृ अवसादने। नाशयामि ॥
इस भाष्य को एडिट करें