Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 65
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    यदा॑स॒न्द्यामु॑प॒धाने॒ यद्वो॑प॒वास॑ने कृ॒तम्। वि॑वा॒हे कृ॒त्यां यांच॒क्रुरा॒स्नाने॒ तां नि द॑ध्मसि ॥

    स्वर सहित पद पाठ

    यत् । आ॒ऽस॒न्द्योम् । उ॒प॒ऽधाने॑ । यत् । वा॒ । उ॒प॒ऽवास॑ने । कृ॒तम् । वि॒ऽवा॒हे । कृ॒त्याम । याम् । च॒क्रु: । आ॒ऽस्नाने॑ । ताम् । नि । द॒ध्म॒सि॒ ॥२.६५॥


    स्वर रहित मन्त्र

    यदासन्द्यामुपधाने यद्वोपवासने कृतम्। विवाहे कृत्यां यांचक्रुरास्नाने तां नि दध्मसि ॥

    स्वर रहित पद पाठ

    यत् । आऽसन्द्योम् । उपऽधाने । यत् । वा । उपऽवासने । कृतम् । विऽवाहे । कृत्याम । याम् । चक्रु: । आऽस्नाने । ताम् । नि । दध्मसि ॥२.६५॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 65

    टिप्पणीः - ६५−(यत्) (आसन्द्याम्) आसम् आसनं ददातीति आसन्दी, आसउपवेशने-क्विप्+दा-ड, ङीप्। सिंहासने (उपधाने) उपवस्त्रे (यत्) (वा) (उपवासने)छत्रे (कृतम्) हिंसितं कर्म (विवाहे) विवाहोत्सवे (कृत्याम्) हिंसाक्रियाम् (याम्) (चक्रुः) कुर्युर्दुष्टपुरुषाः (आस्नाने) स्नानगृहे (ताम्) हिंसाम् (नि)नीचैः (दध्मसि) धारयामः ॥

    इस भाष्य को एडिट करें
    Top