Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 69
    ऋषिः - विधृतिर्ऋषिः देवता - अग्निर्देवता छन्दः - भुरिगार्षी पङ्क्तिः स्वरः - पञ्चमः
    1

    अग्ने॒ प्रेहि॑ प्रथ॒मो दे॑वय॒तां चक्षु॑र्दे॒वाना॑मु॒त मर्त्या॑नाम्। इय॑क्षमाणा॒ भृगु॑भिः स॒जोषाः॒ स्वर्य्यन्तु॒ यज॑मानाः स्व॒स्ति॥६९॥

    स्वर सहित पद पाठ

    अग्ने॑। प्र। इ॒हि॒। प्र॒थ॒मः। दे॒व॒य॒तामिति॑ देवऽय॒ताम्। चक्षुः॑। दे॒वाना॑म्। उ॒त। मर्त्या॑नाम्। इय॑क्षमाणाः। भृगु॑भि॒रिति॒ भृगु॒॑ऽभिः। स॒जोषा॒ इति॑ स॒ऽजोषाः॑। स्वः॑। य॒न्तु॒। यज॑मानाः स्व॒स्ति ॥६९ ॥


    स्वर रहित मन्त्र

    अग्ने प्रेहि प्रथमो देवयताञ्चक्षुर्देवानामुत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥


    स्वर रहित पद पाठ

    अग्ने। प्र। इहि। प्रथमः। देवयतामिति देवऽयताम्। चक्षुः। देवानाम्। उत। मर्त्यानाम्। इयक्षमाणाः। भृगुभिरिति भृगुऽभिः। सजोषा इति सऽजोषाः। स्वः। यन्तु। यजमानाः स्वस्ति॥६९॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 69
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे (अग्ने) निद्वान, (देवयताम्‌) आपल्या (उपदेशाची) कामना करणाऱ्या लोकांना आपण (प्रथम:) सर्वप्रथम (प्रेहि) प्राप्त व्हा. (इच्छुक जिज्ञासूजनांकडे जा) कारण की आपणच (देवानाम्‌) विद्वानांचे (उत्त) आणि मर्त्यानाम्‌) अविद्वानजनांचे आचरण पाहणारे (त्यांवर नियंत्रण ठेवणारे) आहात (इयक्षमाणा:) यज्ञ करण्यास इच्छुक असलेल्या (सजीवा:) सर्वांशी समान प्रीती असणाऱ्या आणि (यजमाना:) सर्वांना सुखी करणाऱ्या (भृगुभि:) पूर्ण ज्ञानी विद्वानांशी (चर्चा करून) (स्वस्ति) सामान्य सुख आणि (स्व:) अत्याधिक सुख (यन्तु) प्राप्त व्हाल (म्हणून आपणही (अतिविद्वानांशी शास्त्रचर्चा करून) अति ज्ञानी व अतिसुखी व्हा) ॥69॥

    भावार्थ - भावार्थ - हे मनुष्यांनो, तुम्ही विद्वान तसेच अविद्वान लोकांशी प्रीतीपूर्ण संभाषण करा व त्याद्वारे सदैव व सुख प्राप्त करीत रहा ॥69॥

    इस भाष्य को एडिट करें
    Top