Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 17/ मन्त्र 86
    ऋषिः - सप्तऋषय ऋषयः देवता - मरुतो देवताः छन्दः - निचृच्छक्वरी स्वरः - धैवतः
    3

    इन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मानोऽभव॒न् यथेन्द्रं॒ दैवी॒र्विशो॑ म॒रुतोऽनु॑वर्त्मा॒नोऽभ॑वन्। ए॒वमि॒मं यज॑मानं॒ दैवी॑श्च॒ विशो॑ मानु॒षीश्चानु॑वर्त्मानो भवन्तु॥८६॥

    स्वर सहित पद पाठ

    इन्द्र॑म्। दैवीः॑। विशः॑। म॒रुतः॑। अनु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। अ॒भ॒व॒न्। यथा॑। इन्द्र॑म्। दैवीः॑। विशः॑। म॒रुतः॑। अ॒नु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। अ॒भ॒व॒न्। ए॒वम्। इ॒मम्। यज॑मानम्। दैवीः॑। च॒। विशः॑। मा॒नु॒षीः। च॒। अनु॑वर्त्मान॒ इत्यनु॑ऽवर्त्मानः। भ॒व॒न्तु॒ ॥८६ ॥


    स्वर रहित मन्त्र

    इन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानो भवन्यथेन्द्रन्दैवीर्विशो मरुतोनुवर्त्मानोभवन् । एवमिमँयजमानन्दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु ॥


    स्वर रहित पद पाठ

    इन्द्रम्। दैवीः। विशः। मरुतः। अनुवर्त्मान इत्यनुऽवर्त्मानः। अभवन्। यथा। इन्द्रम्। दैवीः। विशः। मरुतः। अनुवर्त्मान इत्यनुऽवर्त्मानः। अभवन्। एवम्। इमम्। यजमानम्। दैवीः। च। विशः। मानुषीः। च। अनुवर्त्मान इत्यनुऽवर्त्मानः। भवन्तु॥८६॥

    यजुर्वेद - अध्याय » 17; मन्त्र » 86
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे राजा, आपले आचरण असे असावे की (यथा) ज्यायोगे (दैवी:) विद्वज्जन, (विश:) प्रजाजन, तसेच (मरूत:) प्रत्येक ऋतुमधे यज्ञ करविणारे या ज्ञिकजन (इन्द्रम्‌) परमेश्‍वर्य युक्त राजाच्या (म्हणजे आपल्या) (अनुवर्त्मान:) अनुकूल अशा मार्यावर चालणारे (अभवन्‌) होतील तसेच (मरूत:) प्राणांप्रमाणे प्रिय (दैवी:) शास्त्रज्ञ दिव्य (विश:) प्रजाजन (इन्द्रम्‌) ज्यायोगे समस्त ऐश्‍वर्ययुक्त परमेश्‍वराच्या (अनुवर्त्मान:) अनुकूल आचरण करणारे (ईश्‍वरीय नियमांप्रमाणे वागणारे) (अभवन्‌) होतील, (आपण असे वागावे). (एवम्‌) अशा प्रकारे (दैवी:) शास्त्र अध्येता विद्वान (च) आणि (मानुषी:) मूर्ख लोक (च) असे दोन्ही प्रकारचे (विश:) प्रजाजन (इमम्‌) या (यजमानम्‌) विद्यादाता आणि सुशिक्षा देणाऱ्या या सज्जनासाठी (अनुवर्त्मान:) अनुकूल आचारण करणारे (भवन्तु) व्हावेत, (हे राजा, आपले व्यवहार असे असावेत. ॥86॥

    भावार्थ - भावार्थ - या मंत्रात उपमा आणि वाचकलुप्तोपमा अलंकार आहेत. ज्याप्रमाणे प्रजाजनांनी राजा आदी राजपुरुषांशी अनुकूलपणे वर्तावे, तद्वत राजा व राजपुरुषांनीदेखील प्रजेशी तसेच अनुकून (व हितकारी) होऊन राहावे. तसेच जसे अध्यापक आणि उपदेशक लोकांना सर्वांच्या सुख-समाधानाकरिता यत्न केले पाहिजेत. त्या अध्यापक-उपदेशकांनी देखील इतरांच्या सुखासाठी झटले पाहिजे ॥86॥

    इस भाष्य को एडिट करें
    Top