Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 14
    ऋषिः - वसिष्ठ ऋषिः देवता - विद्वांसो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    5

    त्वेऽअ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑।य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान् दय॑न्त॒ गोना॒म्॥१४॥

    स्वर सहित पद पाठ

    त्वेऽइति॒ त्वे। अ॒ग्ने॒। स्वा॒हु॒तेति॑ सुऽआहुत। प्रि॒यासः॑। स॒न्तुः॒। सू॒रयः॑ ॥ य॒न्तारः॑ ये। म॒घवा॑न॒ इति॑ म॒घऽवा॑नः। जना॑नाम्। ऊ॒र्वान्। दय॑न्त। गोना॑म् ॥१४ ॥


    स्वर रहित मन्त्र

    त्वेऽअग्ने स्वाहुत प्रियासः सन्तु सूरयः । यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥


    स्वर रहित पद पाठ

    त्वेऽइति त्वे। अग्ने। स्वाहुतेति सुऽआहुत। प्रियासः। सन्तुः। सूरयः॥ यन्तारः ये। मघवान इति मघऽवानः। जनानाम्। ऊर्वान्। दयन्त। गोनाम्॥१४॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 14
    Acknowledgment

    शब्दार्थ -
    शब्दार्थ - हे (स्वाहुत) स्वयं उत्तमप्रकारे विद्याग्रहण केलेले (अग्ने) विद्वान महोदय, (जनानाम्) लोकांमध्ये (समाजामधे) (ये) जे (यन्तारः) जितेंद्रिय आणि (मेघवानः) अत्यंत ऐश्‍वर्यवान लोक आहेत की जे (गोनाम्) पृथ्वी वा गौ आदी उपयोगी पशूंना (ऊर्वान्) मारणार्‍या हिंसकजनांना (दयन्त) ठार मारतात, ते (सूरयः) विद्वज्जन (त्वे) आपले (प्रियासः) प्रियजन (सन्तु) होवोत ॥14॥

    भावार्थ - भावार्थ - हे मनुष्यांनो, ज्याप्रमाणे विद्वज्जन अग्नी आदीची पदार्थ विद्या जाणून घेतल्यामुळे इतर विद्वानांना प्रिय वाटतात आणि जसे दुष्टाना ठार करून व गौरक्षा केल्यामुळे जे लोक समाजाला प्रिय होतात, हे इतर जनहो, तुम्हीही तसे करा. ॥14॥

    इस भाष्य को एडिट करें
    Top