Loading...
मन्त्र चुनें
  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड {"suktas":143,"mantras":958,"kand_no":20}/ सूक्त 4/ मन्त्र 24
    ऋषिः - यम, मन्त्रोक्त देवता - त्रिपदा भुरिक् महाबृहती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त
    42

    अ॑पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑हु॒तभा॑गा इ॒ह स्थ ॥

    स्वर सहित पद पाठ

    अ॒पू॒पऽवा॑न् । अप॑ऽवान् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ । ४.२४॥


    स्वर रहित मन्त्र

    अपूपवानपवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे ये देवानांहुतभागा इह स्थ ॥

    स्वर रहित पद पाठ

    अपूपऽवान् । अपऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ । ४.२४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 24
    Acknowledgment

    हिन्दी (4)

    विषय

    यजमान के कर्तव्य का उपदेश।

    पदार्थ

    (अपूपवान्) अपूपों [शुद्ध पके हुए भोजनों मालपूए पूड़ी आदि]वाला, (अपवान्) शुद्ध जलवाला (चरुः)चरु... [मन्त्र १६] ॥२४॥

    भावार्थ

    मन्त्र १६ के समान है॥२४॥

    टिप्पणी

    २४−(अपवान्) आप्लृ व्याप्तौ-घञ्। आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ०४।२०८। इति निर्देशेन ह्रस्वः। अपस्वान्। शुद्धजलयुक्तः। अन्यत् पूर्ववत्-म० १६॥

    इस भाष्य को एडिट करें

    विषय

    यज्ञशिष्ट उत्तम भोजन

    पदार्थ

    १. यज्ञों को करनेवाला पुरुष सदा यज्ञशिष्ट उत्तम भोजन ही करता है। वह प्रभु से यही प्रार्थना करता है कि (इह) = यहाँ-हमारे घरों में (चरु:) = चरणीय-भक्षणीय-भोजन (आसीदतु) = हमें प्राप्त हो। यह भोजन (अपूपवान्) = [न पूयते न विशीर्यते] दुर्गन्धित रोटी से युक्त न हो तथा (क्षीरवान्) = दूध से युक्त हो, इसी प्रकार यह भोजन (दधिवान्) = दहीवाला हो। (द्रपस्वान्) = [diluted curd] छाछ आदिवाला हो। (घृतवान) = मांसवान् [leshy part of fruits]-घृत से तथा फलों के गूदे से युक्त हो। (अन्नवान्-मधुमान्) = अन्नवाला हो तथा शहदवाला हो। (रसवान-अपवान्) = रस से युक्त हो तथा जलोंवाला हो। ये ही हमारे भोज्यद्रव्य हों। २. इन उत्तम सात्विक भोजनों को करते हुए हम उन सत्पुरुषों के (यजामहे) = संग को प्राप्त हों जो (लोककृत:) = प्रकाश फेलानेवाले हैं-ज्ञानमार्ग को दिखलानेवाले हैं। (पथिकृतः) = कर्त्तव्यपथ का प्रतिपादन करते हैं और (वे) = जो (इह) = यहाँ-जीवन में (देवानां हुतभागा: स्थ) = देवों के हुत का सेवन करनेवाले हैं, अर्थात् यज्ञशील हैं और यज्ञशेष का ही सेवन करनेवाले हैं।

    भावार्थ

    हमारा भोजन सात्त्विक हो और संग ज्ञानी, यज्ञशील पुरुषों के साथ हो।

    इस भाष्य को एडिट करें

    भाषार्थ

    प्राजापत्ययाजी के जीवन-यज्ञ की समाप्ति के पश्चात् भी (इह) इस घर में (अपूपवान्) पूड़ों समेत और (अपवान्) उत्तम शुद्ध जल समेत (चरुः) भक्षणीय चावल आदि (आ सीदतु) विद्यमान रहें, शेष पूर्ववत्।

    इस भाष्य को एडिट करें

    विषय

    देवयान और पितृयाण।

    भावार्थ

    (इह) यहां, इस लोक में (अपूपवान्) अपूप और (क्षीरवान्) क्षीर से युक्त (चरुः) भोग्य द्रव्य, अन्न, भात आदि (आ सीदतु) रक्खा जावे। (देवानां) देवों के निमित्त (ये) जो लोग (हुतभागः) उनके प्राप्त होने योग्य भोग्य अंशों को प्रदान करते (स्थ) हैं उन (लोककृतः) लोक-व्यवस्थापक पुरुषों और (पथिकृतः) मार्ग निर्माण करने वाले उपकारी पुरुषों को (यजामहे) हम उक्त पदार्थ प्रदान करें।॥ १६ ॥ (अपूपवान् दधिवान् चरुः इह आसीदतु) इस लोक में अपूप और दधिवाला चरु अन्न द्रव्य रक्खा जाय इत्यादि पूर्ववत् ॥ १७ ॥ (अपूपवान् द्रप्सवान् चरुः इत्यादि) अपूप और रस वाला चरु यहां रक्खा जाय इत्यादि पूर्ववत् ॥ १८ ॥ (अपूपवान् घृतवान्० इत्यादि) अपूप और घृत से युक्त चरु यहां रखा जाय इत्यादि पूर्ववत् ॥ १९ ॥ (अपूपवान् मांसवान् चरुः० इत्यादि) अपूपवाला और मांस=गूदेवाला चरु यहां रक्खा जाय इत्यादि पूर्ववत्॥ २०॥ (अपूपवान् अन्नवान् चरु० इत्यादि) अपूप और अन्न से युक्त चरु यहां रक्खा जाय, इत्यादि पूर्ववत्॥ २१ ॥ (अपूपवान् मधुमान् चरु० इत्यादि) अपूप और मधु से युक्त चरु यहां रक्खा जाय, इत्यादि पूर्ववत् ॥ २२ ॥ (अपूपवान् रसवान् चरु० इत्यादि) अपूप और रसवाला चरु इत्यादि पूर्ववत् ॥ २३ ॥ (अपूपवान् अपवान् चरु० इत्यादि) अपूप और अपः से युक्त चरु यहाँ रक्खा जाय इत्यादि पूर्ववत् ॥ २४ ॥ क्षीर, दधि, द्रप्स, घृत, मांस, अन्न, मधु, रस, आपः, इन नौ पदार्थों का और अपूप और चरु का विवरण निम्नलिखित जानना चाहिये। (१) क्षीरं, पयः। यत् पयस्तद्रेतः। गो० उ० २। ६ ॥ अग्निः तां गां सम्बभूव तस्यां गवि रेतः प्रासिञ्चत् तंत् पयोऽभवत्। श० २। २। ४। १५॥ क्षत्रं वै पयः। श० १२। ७। ३। ८॥ प्राणः पयः। श० ५। ५। ४। १५ ॥ अपामेष ओषधीनां रसो यत्पयः। कौ० २।१ ॥ पयो वा ओषधयः। है० ३। ७। १। ५ ॥ सोमः पयः। श० १२। ७। ३। १३॥ (२) दधि—इन्द्रो यदब्रवीत् धिनोति मेति तस्माद् दधि। श० १। ६। ४। ८ ॥ ऐन्द्रं वै दधि। श० ७। ४। १। ४२। इन्द्रियं वै दधि। तै० २। १। ५। ६ ॥ दधि हैवास्य लोकस्य रूपम्। श० ७। ५। १। ३ ॥ ऊर्ग्वा अन्नाद्यं दधि। तै० २। ७। २। २ ॥ सोमो वै दधि। कौ० ८। ९ ॥ (३) द्रप्सः—असौ आदित्यो वा द्रप्सः। श० ७। ४। १। २० ॥ स्तोको वै द्रप्सः। जो० २। १२ ॥ (४) घृतम्—अन्नस्य घृतमेव रसस्तेजः। मं० २। ६। १५ ॥ देवव्रतं वै घृतम्। तां० १८। २। ६ ॥ रेतः सिक्तिर्वै घृतम्। कौ० १६ ॥ ५ ॥ उल्वं घृतम्। श० ६। ६। २। १५ ॥ घृतमन्तरिक्षस्य रूपम् श० ७। ५। १। ३॥ (५) मांसं वै पुरीषम्। श० ८। ६। २। १४ ॥ मांसं सादनं। श० ८। १। ४। ५॥ एतद् ह वै परममन्नाद्यं यन्मांसम्। शं० ११। ७। १। ३॥ अन्नम् उ पशोर्मांसम्। श० ७। ५। २। ४२ ॥ (६) रसः—रसो वै मधु। श० ६। ४। ३। २ ॥ रसो वा आपः। श० ३। ३। १८ ॥ (७) अन्नं—अर्को वै देवानामन्नं। श० १२। ८। १। २ ॥ अन्नं वै देवा अर्कं इति वदन्ति। ता० १५। ३। २३॥ शान्तिर्वा अन्नम्। ऐ० ५। २७॥ अन्नं प्राणमन्नमपानमाहुः अन्नं मृत्युं तमु जीवातुमाहुः। अन्नं ब्रह्माणो जरसं वदन्ति अन्नमाहुः प्रजननं प्रजानाम्। तै० २। ८। ८। ३॥ अन्नं पशवः। ऐ० ५। १९ ॥ अन्नमु श्रीः। श० ८। ६ । २ । १॥ अन्नमु चन्द्रमाः। तै० ३। २। ३४॥ अन्न वा अपां पाथः श० ७ । ५। ३। ६१ ॥ (८) मधुः—प्राणौ वै मधु। श० १४। १। ३। ३० ॥ ओषधीनां वा एष परमो रसो यन्मधु। श० १। ५। ४। १८ ॥ परमं वा एदन्नाद्यं यन्मधु। तां० १३। ११। १७॥ महत्यै वा एतद् देवतायै रूपं यन्मधु। तै० ३। ८। १४। २ ॥ मधु अमुष्य स्वर्गस्य लोकस्य रूपम्। श० ८०। ५। १। ३ ॥ सर्वं वा इदं मधु यदिदं किञ्च। श० ३। ७। १। ११। १४ ॥ (९) अपः—अमृतं च वा आपः। कौ० १२। १ ॥ शान्तिर्वा आपः। ऐ० ७। २ ॥ श्रद्धा वा आपः। तै०। ६। २। ४। १ ॥ आपो वै क्षीर आसन्। ता० १३ । ३ । ८ ॥ अन्नमापः। कौ० १२। ३ ॥ ८ ॥ वीर्यं वा आपः। श० २। ३। ४। १ ॥ रेतो वा आपः। ए० १ । ३ ॥ पशवो वा एते यदापः। रो० १ । ८॥ आपो वै सर्वे कामाः। श० १०। ५। ४। १५॥ आपो वै सर्वे देवाः। श० १०। ५। ४। १४ ॥ आपो वरुणस्य पत्न्य आसन्। तै० १। १। ३। ८ ॥ योषा वा आपः। श०१। १। १। १८ ॥ (१०) अपूपम्—इन्द्रियमपूपः। ऐ० २। २४ ॥ (११) चरुः—ओदनो हि चरुः। श० ५। ४। २। १ ॥ परमेष्ठी वा एष यदोदनः। तै० १ । ७ । १० । ६ ॥ प्रजापतिर्वा ओदनः। श० १३। ३। ६। ७ ॥ रेतो वा ओदनः। श० १३। १। १। ४ ॥ उक्त ब्राह्मण प्रोक्त अर्थों के अनुसार मन्त्रों का अर्थ नीचे लिखे अनुसार है। (अपूपवान्) इन्द्रिय शक्ति से युक्त (क्षीरवान्) वीर्य या बल से युक्त (चरुः) यह प्रजापति आत्मा (इइ) इस शरीर में (आसीदतु) विराजे। (ये) जो पुरुष (देवानां) विषयों में क्रीड़ा करने और अर्थों के प्रकाश करने वाली इन्द्रियों के निमित्त (हुतभागाः) सेवन करने योग्य भोग्य अंश का आदान प्रदान करते हैं वे (इह) इस लोक में (स्थ) सुखपूर्वक रहें। हम (लोककृतः) जो लोककृत् अर्थात् मनुष्यों को उत्पन्न करने वाले और उनके लिये (पथिकृतः) सन्मार्ग बनाने वाले हैं उनकी (यजामहे) उपासना करें या उनके प्रति दान करें। इसी प्रकार यह आत्मा इन्द्रिय, ध्यान धारणा शक्ति से युक्त हो। वह इन्द्रियां (द्रप्सवान्) और तेज से युक्त हो। (घृतवान्) वह अन्न से प्राप्त तेज या वीर्य से युक्त हों वह (मांसवान्) परमश्रेष्ठ मनोहारी उत्तम अन्नों से युक्त हो। वह (अन्नवान्) अन्नों से युक्त हों, वह (मधुवान्) आनन्द से युक्त हों, वह (रसवान्) अमृत से युक्त हो, वह (अपवान्) प्राणों से युक्त हो। इत्यादि शेष पूर्ववत् समान है।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    अथर्वा ऋषिः। यमः, मन्त्रोक्ताः बहवश्च देवताः (८१ पितरो देवताः ८८ अग्निः, ८९ चन्द्रमाः) १, ४, ७, १४, ३६, ६०, भुरिजः, २, ५,११,२९,५०, ५१,५८ जगत्यः। ३ पश्चपदा भुरिगतिजगती, ६, ९, १३, पञ्चपदा शक्वरी (९ भुरिक्, १३ त्र्यवसाना), ८ पश्चपदा बृहती (२६ विराट्) २७ याजुषी गायत्री [ २५ ], ३१, ३२, ३८, ४१, ४२, ५५-५७,५९,६१ अनुष्टुप् (५६ ककुम्मती)। ३६,६२, ६३ आस्तारपंक्तिः (३९ पुरोविराड्, ६२ भुरिक्, ६३ स्वराड्), ६७ द्विपदा आर्ची अनुष्टुप्, ६८, ७१ आसुरी अनुष्टुप, ७२, ७४,७९ आसुरीपंक्तिः, ७५ आसुरीगायत्री, ७६ आसुरीउष्णिक्, ७७ दैवी जगती, ७८ आसुरीत्रिष्टुप्, ८० आसुरी जगती, ८१ प्राजापत्यानुष्टुप्, ८२ साम्नी बृहती, ८३, ८४ साम्नीत्रिष्टुभौ, ८५ आसुरी बृहती, (६७-६८,७१, (८६ एकावसाना), ८६, ८७, चतुष्पदा उष्णिक्, (८६ ककुम्मती, ८७ शंकुमती), ८८ त्र्यवसाना पथ्यापंक्तिः, ८९ पञ्चपदा पथ्यापंक्तिः, शेषा स्त्रिष्टुभः। एकोननवत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें

    इंग्लिश (4)

    Subject

    Victory, Freedom and Security

    Meaning

    Let the holy vessel full of delicacies prepared with butter and delicious waters and other liquids be here on the vedi. O divine performers of yajna for the divinities, benefactors of the world and path makers of humanity, we invoke and adore you who stay with us here and partake of our offerings.

    इस भाष्य को एडिट करें

    Translation

    Rich in cakes, rich in water, let the dish etc. etc.

    इस भाष्य को एडिट करें

    Translation

    Let the preparation enriched with Apupas and waters rest here. We serve with it to them who are makers of the social order and finders of path and who as the partakerr of the Devas in oblation arc present here.

    इस भाष्य को एडिट करें

    Translation

    Enriched with cake and pure water let abundant food be stored in this world. We worship the benefactors of humanity and the exhibitors of the path of righteousness, who amongst the sages deserve to partake of these meals.

    इस भाष्य को एडिट करें

    संस्कृत (1)

    सूचना

    कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।

    टिप्पणीः

    २४−(अपवान्) आप्लृ व्याप्तौ-घञ्। आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ०४।२०८। इति निर्देशेन ह्रस्वः। अपस्वान्। शुद्धजलयुक्तः। अन्यत् पूर्ववत्-म० १६॥

    इस भाष्य को एडिट करें
    Top