अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 37
तत॑श्चैनम॒न्यैर्दन्तैः॒ प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। दन्ता॑स्ते शत्स्य॒न्तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। ऋ॒तुभि॒र्दन्तैः॑। तै॑रेनं॒ प्राशि॑षं तैरेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्यै: । दन्तै॑: । प्र॒ऽआशी॑: । यै: । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ दन्ता॑: । ते॒ । श॒त्स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् । ऋ॒तुऽभि॑: । दन्तै॑: ॥ तै: । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तै: । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.६॥
स्वर रहित मन्त्र
ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्। दन्तास्ते शत्स्यन्तीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। ऋतुभिर्दन्तैः। तैरेनं प्राशिषं तैरेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्यै: । दन्तै: । प्रऽआशी: । यै: । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ दन्ता: । ते । शत्स्यन्ति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् । ऋतुऽभि: । दन्तै: ॥ तै: । एनम् । प्र । आशिषम् । तै: । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 37
भाषार्थ -
(पूर्व ऋषयः) पूर्वकाल के या सद्गुणों से ऋषियों ने (यैः दन्तैः) जिन दान्तों से (एतम्) इस ओदन का (प्राश्नन्) प्राशन किया है, (ततः) उन से (च=चेत्) यदि (अन्यैः दन्तैः) भिन्न प्रकार के दान्तों से (एनम्) इस ओदन का (प्राशीः) तूने प्राशन किया है तो (ते दन्ताः) तेरे दान्त (शत्स्यन्ति) विशीर्ण हो जायेंगे, टूट जायेंगे, (इति) यह (एनम्) इस प्राशनकर्त्ता को विज्ञ (आह) कहे। (तं वा अहं नार्वाञ्चं न प्रत्यञ्चम्) अर्थ पूर्ववत् मन्त्र ३५। (तैः ऋतुभिः दन्तैः) उन ऋतुरूप दान्तों से (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (तैः) उन दान्तों से (एनम्) इस ओदन का (अजीगमम्) मैंने उदरादि में पहुंचाया है। (स वा ओदनः•••••वेद) अर्थ पूर्ववत्, मन्त्र ३५।
टिप्पणी -
[ऋतु-ऋतु के अनुसार व्यञ्जनों में यथोचित परिवर्तन के साथ, तथा ऋतु-ऋतु के अनुसार ओदन के परिपाकों को तय्यार कर, ओदन के प्राशन से दान्त विशीर्ण नहीं होते, ऐसा अभिप्राय मन्त्र का प्रतीत होता है। मन्त्र में ऋतुचर्या का विचार दिया है]।