अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 39
तत॑श्चैनम॒न्येन॒ व्यच॑सा॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। रा॑जय॒क्ष्मस्त्वा॑ हनिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। अ॒न्तरि॑क्षेण॒ व्यच॑सा। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । व्यच॑सा । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ रा॒ज॒ऽयक्ष्म॒: । त्वा॒ । ह॒नि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ अ॒न्तरि॑क्षेण । व्यच॑सा ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.८॥
स्वर रहित मन्त्र
ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। अन्तरिक्षेण व्यचसा। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्येन । व्यचसा । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ राजऽयक्ष्म: । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ अन्तरिक्षेण । व्यचसा ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.८॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 39
भाषार्थ -
(पूर्वे ऋषयः) पूर्वकाल के या सद्गुणों से पूरित ऋषियों ने (येन व्यचसा) जिस विस्तार द्वारा (एनम्) इस ओदन का (प्राश्नन्) प्राशन किया है, (ततः) उस से (च = चेत) यदि (अन्येन) अन्य प्रकार के (व्यचसा) विस्तार द्वारा (एनम्) इस ओदन का (प्राशीः) तू ने प्राशन किया है, तो (राजयक्ष्मः) यक्ष्मों का राजा तपेदिक [T. B; थाइसिस ] (त्वा हनिष्यति) तेरी हत्या करेगा, (इति) यह (एनम्) इस प्राशनकर्ता को विज्ञ (आह) कहे। (तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) अर्थ पूर्ववत् मन्त्र ३५। (तेन अन्तरिक्षेण व्यचसा) उस अन्तरिक्षरूपी विस्तार द्वारा (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (तेन) उस द्वारा (एनम्) इस ओदन को (अजीगमम्) मैंने अन्य अङ्गों में पहुंचाया है। (एष वा ओदन••••• वेद) अर्थ पूर्ववत् मन्त्र ३५।
टिप्पणी -
[अन्तरिक्षेण व्यचसा=अन्तरिक्ष में वायु और मेघ होते हैं। इस दृष्टि से वक्षोगत फेंफड़े तथा हृदय "अन्तरिक्ष व्यचस्" द्वारा अभिप्रेत प्रतीत होते हैं। राजयक्ष्म रोग भी बक्षोगत रोग है, फेफड़ों का रोग है। अन्तरिक्ष के सम्बन्ध में निरुक्त में कहा है कि "शरीरेष्वन्तरक्षयमिति१ वा" (२।३।१०) अर्थात् शरीरों के भीतर यह अक्षय है, क्षीण नहीं होता "अन्तः + अक्षयम्= अन्तरिक्षम्"। "अक्षय" पद श्लिष्टपद है। इस के दो अर्थ सम्भव हैं, जो स्वयं क्षीण नहीं होता, तथा जो क्षयरोग नहीं होने देता। विस्तृत तथा स्वच्छ अन्तरिक्ष में निवास तथा रहने-सहने से यक्ष्म तथा क्षय रोग नहीं होने पाता। गन्दी हवा यक्ष्म और क्षय को उत्पन्न करती है। इसीलिये मन्त्र में "अन्तरिक्षेण व्यचसा" पद द्वारा "विस्तृत अन्तरिक्ष" को राजयक्ष्म नाशक दर्शाया है]।[१. शरीर तथा शरीरावयवों के अन्तर अर्थात् अभ्यन्तर अन्तरिक्षाय शुद्ध वायु, क्षयरोग होने नहीं देती। यह शुद्ध वायु फेफड़ों में जा कर, रक्त को शुद्ध करके, समग्र शरीर तथा शरीरावयवों को स्वस्थ करती है।]