अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 46
तत॑श्चैनम॒न्याभ्यां॒ पादा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ब॑हुचा॒री भ॑विष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। अ॒श्विनोः॒ पादा॑भ्याम्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । पादा॑भ्याम् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ब॒हु॒ऽचा॒री । भ॒वि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ अ॒श्विनो॑: । पादा॑भ्याम् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१५॥
स्वर रहित मन्त्र
ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। बहुचारी भविष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। अश्विनोः पादाभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्याभ्याम् । पादाभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ बहुऽचारी । भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ अश्विनो: । पादाभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१५॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 46
भाषार्थ -
(पूर्वे ऋषयः) पूर्वकाल के या सद्गुणों से पूरित ऋषियों ने (याभ्यां पादाभ्याम्) जिन दो पादों से (एतम्) इस ओदन का (प्राश्नन्) प्राशन किया है, (ततः) उस से (अन्याभ्याम् पादाभ्याम्) भिन्न प्रकार के पादों से (च=चेत्) यदि (एनम्) इस ओदन का (प्राशीः) तूने प्राशन किया है, तो (बहुचारी भविष्यसि) बहुत विचरने वाला तू होगा, (इति) यह (एनम्) इस ओदन के प्राशनकर्त्ता को विज्ञ कहे। (तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) अर्थ पूर्ववत् मन्त्र ३५। (ताभ्याम् आश्विनोः पादाभ्याम्) अश्वियों के उन दो पादों से (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (ताभ्याम्) उन दो पादों से (एनम्) इस प्राशित ओदन के रस को (अजीगमम्) मैंने अन्य अङ्गों में [पैरों की अंगुली आदि में] पहुंचाया है। (एष वा ओदनः…... वेद) अर्थ पूर्ववत् मन्त्र ३५।
टिप्पणी -
[बहुचारी= प्रवासी, "प्रवासशील" (सायण)। सम्भवतः पादरोगों के उपचार के लिये भिन्न-भिन्न स्थानों में घूमना निर्दिष्ट किया है। पैरों और जङ्घाओं के अतिसूजन रोग को "हस्तिपद रोग कहते हैं, और आङ्घल भाषा में "Elephantiasis"। "अश्विनोः पादाभ्याम्” द्वारा सूर्य और चन्द्रमा की रश्मियों को सूचित किया है। "अश्विनौ सूर्याचन्द्रमसौ" (निरुक्त १२।१।१)। मन्त्र ११।३। पर्याय २, मन्त्र ३ में सूर्य और चन्द्रमा का वर्णन "अक्षीभ्याम्" द्वारा किया है। वर्तमान मन्त्र में अश्वियों के पादों का वर्णन हुआ है। संस्कृत साहित्य में सूर्य की रश्मियों को "पाद" कहा है। यथा "बालस्यापि रवेः पादाः पतन्ति शिरसि भूभृताम् (शिशुपालवध ६।३४)। पादरोग का शमन सम्भवतः सूर्य की शुभ्र रश्मियों या इस की सप्तरश्मियों में से किसी रश्मि द्वारा हो सकता है। सूर्य की शुभ्र रश्मियों को spectrum द्वारा ७ रश्मियों में विभक्त किया जा सकता है। वैदिक साहित्य में अश्वियों को "देवानां भिषजौ" द्वारा वर्णित भी किया जाता है। “अश्विनोः पादाभ्यां प्राशिषम्" का यह अभिप्राय प्रतीत होता है कि अश्वियों की रश्मियों द्वारा अन्न को पवित्र कर के, Disinfect कर के मैंने इसका प्राशन किया है। यथा- "उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः” (यजु० १ ।३१)। सूर्य की रश्मियों को इस मन्त्रपाद में "अच्छिद्र पवित्र" कहा है। अभिप्राय अस्पष्ट है। सम्भवतः बहुचारी का अभिप्राय यह हो कि तेरी टांगों तथा पैरों में अस्थिरता तथा लड़खड़ाना रोग हो जायगा, जिसका कि उपचार "अश्विनोः पादाभ्याम्" द्वारा हो सकेगा। "बहुचारी" पद में "चर" का अर्थ "गतिमात्र" अभिप्रेत होने पर पैरों की अस्थिरता तथा लड़खडाना भी गति ही है। शारीरिक रोगों का मुख्य कारण, उदर तथा खानपान में असंयम है]।