अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 55
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - साम्न्युष्णिक्
सूक्तम् - ओदन सूक्त
न च॑ प्रा॒णं रु॒णद्धि॑ सर्वज्या॒निं जी॑यते ॥
स्वर सहित पद पाठन । च॒ । प्रा॒णम् । रु॒णध्दि॑ । स॒र्व॒ऽज्या॒निम् । जी॒य॒ते॒ ॥५.६॥
स्वर रहित मन्त्र
न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥
स्वर रहित पद पाठन । च । प्राणम् । रुणध्दि । सर्वऽज्यानिम् । जीयते ॥५.६॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 55
भाषार्थ -
(च) और (न) न केवल (प्राणम्, रुणद्धि) जीवन में रुकावट ही डालता है, अपितु (सर्वज्यानि जीयते) समग्र जीवन को हानि पहुंचाता है।
टिप्पणी -
[ज्यानिम=ज्या वयोहानौ। जीयते= ज्या कर्मणि लट् "ग्रहिज्या" (अष्टा. ६।१।१६) द्वारा सम्प्रसारण]।