अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 48
तत॑श्चैनम॒न्याभ्यां॒ हस्ता॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ब्रा॑ह्म॒णं ह॑निष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। ऋ॒तस्य॒ हस्ता॑भ्याम् । ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । हस्ता॑भ्याम् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ब्रा॒ह्म॒णम् । ह॒नि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ ऋ॒तस्य॑ । हस्ता॑भ्याम् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒दन: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१७॥
स्वर रहित मन्त्र
ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। ब्राह्मणं हनिष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। ऋतस्य हस्ताभ्याम् । ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्याभ्याम् । हस्ताभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ ब्राह्मणम् । हनिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ ऋतस्य । हस्ताभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 48
भाषार्थ -
(पूर्व ऋषयः) पूर्व काल के या सद्गुणों से पूरित ऋषियों ने (याभ्याम्, हस्ताभ्याम्) जिन हाथों से (एतम्) इस ओदन का (प्राश्नन्) प्राशन किया है, (ततः) उन से (अन्याभ्याम् हस्ताभ्याम्) भिन्न प्रकार के हाथों से (च=चेत्) यदि (एनम्) इस ओदन का (प्राशीः) तूने प्राशन किया है, तो (ब्राह्मणम्) अपने ब्राह्मणत्व-धर्म का (हनिष्यसि) तु हनन करेगा, (इति) यह (एनम्) इस प्राशनकर्त्ता को (आह) विज्ञ कहे। (तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) अर्थ पूर्ववत् मन्त्र ३५। (ताभ्याम्, ऋतस्य, हस्ताभ्याम्) सत्य के उन हाथों द्वारा (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है। (ताभ्याम्) उन के द्वारा (एनम्) इस ओदन [के रस] को (अजीगमम्) मैंने अन्य अङ्गों में पहुंचाया है। (एष वा ओदन....वेद) अर्थ पूर्ववत् मन्त्र ३५।
टिप्पणी -
[ब्राह्मणम्= ब्राह्मणत्वम्, ब्राह्मणधर्म, ब्राह्मणपन। ऋतस्य हस्ताभ्याम् = सत्य के हाथों द्वारा प्राशन मैंने किया है, अर्थात् सत्य के हाथों द्वारा मैंने ओदन का अर्जन किया है, और सत्य के हाथों द्वारा ही मैंने ओदन का प्राशन किया है,-यह ब्राह्मण धर्म है, ब्राह्मणत्व है। "सत्यानृत" है व्यापार, जो कि वैश्य का कर्म है (मनु० ४।४,६)। परन्तु ब्राह्मण का कर्म है सदा सत्यानुष्ठान। ऋषि लोग सत्य के हाथों द्वारा ओदन का प्राशन करते हैं,- ऐसी मन्त्रभावना है, इसलिये प्रत्येक व्यक्ति को इसी भावना से अन्नग्रहण करना चाहिये।]