अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 42
तत॑श्चैनम॒न्येनो॒दरे॑ण॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। उ॑दरदा॒रस्त्वा॑ हनिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॒त्येनो॒दरे॑ण। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । उ॒दरे॑ण । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ उ॒द॒र॒ऽदा॒र: । त्वा॒ । ह॒नि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ स॒त्येन॑ । उ॒दरे॑ण ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू:। सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑॥४.११॥
स्वर रहित मन्त्र
ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। उदरदारस्त्वा हनिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। सत्येनोदरेण। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्येन । उदरेण । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ उदरऽदार: । त्वा । हनिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सत्येन । उदरेण ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू:। सम् । भवति । य: । एवम् । वेद॥४.११॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 42
भाषार्थ -
(पूर्वे ऋषयः) पूर्व काल के या सद्गुणों से पूरित ऋषियों ने (येन उदरेण) जिस उदर से (एतम्) इस ओदन का (प्राश्नन्) प्राशन किया है, (ततः) उस से (अन्येन उदरेण) भिन्न प्रकार के उदर से (च=चेत्) यदि (एनम्) इस ओदन का (प्राशीः) तूने प्राशन किया है, तो (उदरदारः) पेट का फटना अर्थात् उदर-शूल या उदर-व्यथा (त्वा) तुझे (हनिष्यति) मार डालेगी या तुझे प्राप्त होगी - (इति) यह (एनम्) इस प्राशनकर्त्ता को विज्ञ (आह) कहे। (तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) अर्थ पूर्ववत् मन्त्र ३५। (तेन सत्येन उदरेण) उस सत्यात्मक उदर से (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (तेन) उस द्वारा (एनम्) इस ओदन को (अजीगमम्) मैंने अन्य अङ्गों में पहुंचाया है (एष वा ओदन….. वेद) अर्थ पूर्ववत् मन्त्र ३५।
टिप्पणी -
[सत्येन उदरेण= "सत्यात्मक उदर" का अभिप्राय अनुसंधेय है। आयुर्वेद खान-पान के जिन तथ्यों का कथन करता है तदनुसार भोजन करना चाहिये, अन्यथा प्रकार से उदरदार हो जायगा, -सम्भवतः "उदरेण सत्येन" का यह अभिप्राय हो। वे तथ्य हैं, बिना भूख के न खाना, मित, पथ्य तथा ऋत्वनुकूल भोजन करना आदि। सायणाचार्य ने "उदरदारः". का अर्थ "अतिसार" किया है। सत्य का अर्थ "उदक१" भी होता है। कब्ज उदरदार अर्थात् उदर व्यथा को उत्पन्न करती है। सत्यम् उदकनाम (निघं १।१२)। उदक के उचित मात्रा में सेवन करने से आन्तों की खुश्की दूर हो कर, शौचक्रिया के हो जाने से, उदर व्यथा नहीं होने पाती, -यह डाक्टरी सिद्धान्त है। यथा “The person who does not drink six to eight glasses of fluid daily may soon have trouble with his internal organs, He may suffer from constipation and other digestive complaints. Stones may form in his kidneys and bladder etc. (Your guide to health). अथर्व० ४।१६।६,७ में अनृतभाषण का सम्बन्ध उदर के संस्राव के साथ दर्शाया है। यथा "मा ते मोच्यनृतवाङ्२' नृचक्षः। आस्तां जाल्म उदरं श्रंशयित्वा कोष्ठ इवाबन्धः परिकृत्यमानः"]। [१. अभिप्राय यह है कि भोजन के साथ-साथ तथा तत्पश्चात् उदक का पान भी उचित मात्रा में होना चाहिये। २. इस मन्त्र में "अनृत-भाषण" को उदर-संस्राव का हेतु दर्शाया है। उदर-संस्राव=उदरदार (उदर + दृ विदारणे)। संश्रयित्वा = संस्रयित्वा।]