अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 38
तत॑श्चैनम॒न्यैः प्रा॑णापा॒नैः प्राशी॒र्यैश्चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। प्रा॑णापा॒नास्त्वा॑ हास्य॒न्तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॑प्तऋ॒षिभिः॑ प्राणापा॒नैः। तै॑रेनं॒ प्राशि॑षं तैरेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्यै: । प्रा॒णा॒पा॒नै: । प्र॒ऽआशी॑: । यै: । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य । प्र॒ऽआश्न॑न् ॥ प्रा॒णा॒पा॒ना: । त्वा॒ । हा॒स्य॒न्ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ स॒प्त॒र्षिऽभि॑: । प्रा॒णा॒पा॒नै: ॥ तै: । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तै: । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनु: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.७॥
स्वर रहित मन्त्र
ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन्। प्राणापानास्त्वा हास्यन्तीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। सप्तऋषिभिः प्राणापानैः। तैरेनं प्राशिषं तैरेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्यै: । प्राणापानै: । प्रऽआशी: । यै: । च । एतम् । पूर्वे । ऋषय । प्रऽआश्नन् ॥ प्राणापाना: । त्वा । हास्यन्ति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सप्तर्षिऽभि: । प्राणापानै: ॥ तै: । एनम् । प्र । आशिषम् । तै: । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनु: । सम् । भवति । य: । एवम् । वेद ॥४.७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 38
भाषार्थ -
(पूर्वे ऋषयः) पूर्व काल के या सद्गुणों से पूरित ऋषियों ने (यैः) जिन (प्राणाणानैः) प्राणों और अपानों से (एनम्) इस ओदन को (प्राश्नन्) खाया है, (ततः) उस से (च=चेत्) यदि (अन्यैः) भिन्न प्रकार के (प्राणापानैः) प्राणों और अपानों से (एनम्) इस ओदन का (प्राशीः) तूने प्राशन किया है, तो (प्राणापानाः) प्राण और अपान (त्वा) तुझे (हास्यन्ति) त्याग जायेंगे, (इति) यह (एनम्) इस प्राशन कर्ता को विज्ञ (आह) कहे। (तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) पूर्ववत् मन्त्र ३५। (तैः सप्तऋषिभिः प्राणापानैः) उन सप्तर्षिरूप प्राणों और अपानों से (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (तैः) उनसे (एनम्) इन ओदन को (अजीगमम्) मैंने उदरादि अङ्गों में पहुंचाया है ।। (एष वा ओदन•••••वेद) पूर्ववत् मन्त्र ३५।
टिप्पणी -
[सप्तर्षि दो प्रकार के है (१) द्युलोकस्थ, (२) शरीरस्थ। मन्त्र में शरीरस्थ सप्तर्षियों का कथन किया है। यथा "सप्त ऋषया प्रतिहिताः शरीरे" (यजु० ३४।५५), अर्थात् सात ऋषि शरीर में प्रतिष्ठित हैं। यथा "अत्रासत ऋषयः सप्त साकम्" (अथर्व० १०।८।९), अर्थात् इस मस्तिष्क में सात ऋषि साथ-साथ उपविष्ट हैं। इस पर निरुक्त में कहा है कि "षडिन्द्रियाणि विद्या सप्तमी, आत्मनि" (१२।४।३७), अर्थात् ५ ज्ञानेन्द्रियां, १ मन, १ विद्या अर्थात् बुद्धि। ये सात ऋषि प्राण और अपान हैं। इन्द्रियों द्वारा परीक्षा कर, मन द्वारा विचार कर, बुद्धिपूर्वक ओदन के प्राशन से शरीरस्थ प्राण और अपान स्वस्थ बने रहते हैं, अन्यथा प्रकार से ओदन के सेवन से प्राण और अपान शरीर को त्याग जाते हैं, अर्थात मृत्यु हो जाती है]।