अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 49
तत॑श्चैनम॒न्यया॑ प्रति॒ष्ठया॒ प्राशी॒र्यया॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। अ॑प्रतिष्ठा॒नोनायत॒नो म॑रिष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॒त्ये प्र॑ति॒ष्ठाय॑। तयै॑नं॒ प्राशि॑षं॒ तयै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्यया॑ । प्र॒ति॒ऽस्थया॑ । प्र॒ऽआशी॑: । यया॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ अ॒प्र॒ति॒ऽस्था॒न: । अ॒ना॒य॒त॒न: । म॒रि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्चम् ॥ स॒त्ये । प्र॒ति॒ऽस्थाय॑ ॥ तया॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तया॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१८॥
स्वर रहित मन्त्र
ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन्। अप्रतिष्ठानोनायतनो मरिष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। सत्ये प्रतिष्ठाय। तयैनं प्राशिषं तयैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्यया । प्रतिऽस्थया । प्रऽआशी: । यया । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ अप्रतिऽस्थान: । अनायतन: । मरिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ सत्ये । प्रतिऽस्थाय ॥ तया । एनम् । प्र । आशिषम् । तया । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१८॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 49
भाषार्थ -
(पूर्वे ऋषयः) पूर्वकाल के या सद्गुणों से पूरित ऋषियों ने (यया प्रतिष्ठया) जिस दृढ़ स्थिति द्वारा (एतम्) इस ओदन का (प्राश्नन) प्राशन किया है, (ततः) उस से (अन्यया प्रतिष्ठया) भिन्न प्रकार की दृढ़-स्थिति द्वारा (च= चेत्) यदि (एनम्) इस ओदन का (प्राशीः) तुने प्राशन किया है, तो (अप्रतिष्ठानः) प्रतिष्ठा अर्थात् दृढ़स्थिति से रहित तथा (अनायतनः) आश्रय-रहित (मरिष्यसि) मर जायेगा, (इति) यह (एनम्) इस प्राशनकर्ता को विज्ञ कहे। (तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) अर्थ पूर्ववत् मन्त्र ३५। (सत्ये प्रतिष्ठाय) अपितु सत्यब्रह्म में दृढ़-स्थित हो कर (तया) उस दृढ़ स्थिति द्वारा (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (तया) उस दृढ़ स्थिति द्वारा (एनम्) इस ओदन [के रस] को (अजीगमम्) मैंने अन्य अङ्गों में पहुंचाया है। (एष वा ओदन....वेद) अर्थ पूर्ववत् मन्त्र ३५।
टिप्पणी -
[मन्त्र में सत्यब्रह्म में दृढ़-स्थित हो कर ओदन के प्राशन का वर्णन हुआ है। ऐसा न होने पर प्राशनकर्ता वस्तुतः आश्रय-रहित हो कर मृत्यु का ग्रास बनता रहेगा। मन्त्र ४८ में "ऋतस्य हस्ताभ्याम्" द्वारा ओदन को सत्यमय बना कर ओदन के प्राशन का वर्णन हुआ है और मन्त्र ४९ में सत्यस्वरूप ब्रह्म में दृढ़-स्थित हो कर ओदन के प्राशन का वर्णन हुआ है, और इस विधि द्वारा जन्म-मरण की श्रृंखला से उन्मुक्त हो जाने का निर्देश हुआ है]।